SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ૨૩૧ નિપપરિચ્છેદ - “'उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं दव्वावस्सयं, पहुत्तं नेच्छइ ति” (अनुयो०सू० १४) । कथं चायं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षणभावदिति चेत्, अत्रोच्यते, - अविशुद्धानां नैगमादिभेदानां नामादित्रयाभ्युपगममात्रप्रवणत्वेऽपि विशुद्धनैगमादिभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमान्न तत्र भावनिक्षेपानुपपत्तिः । न चैवं पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् । शब्दादीनां पर्यायार्थिकनयानां तु नैगमादिवदविशुद्ध्यभावान्न नामादित्रयाभ्युपगन्तृत्वम् । अत एव 'जीवो वा सामायिकं गुणो वा सामायिकमिति चिन्तायामाह भगवान् भद्रबाहुः “जीवो गुणपडिवन्नो णयस्स दबट्ठियस्य सामाइयं, सो चेव पज्जवणयट्ठियस्स जीवस्स एस गुणो' (आव.निर्यु.गाथा ७९२) द्रव्यार्थिकेन द्रव्यविशेषणतया पर्यायाभ्युपगमपरेण सम्यक्त्वादिगुणप्रतिपन्नजीवद्रव्यमेव सामायिकमभिहितं, पर्यायार्थिकेन गुणः सामायिकमभिहितम् । न च इतरविशेषणतयाऽपि पर्यायाभ्युगमे 'द्रव्याभ्युपगमपरतया द्रव्यार्थिकः नैगमादिः पर्यायाभ्युपगमपरतया च पर्यायार्थिकः शब्दादिरित्येवं यो विभागः तद्व्याघातः स्यादिति वाच्यम्, द्रव्यभिन्नस्य पर्यायस्य नैगमादिना कल्पितस्यैव स्वीकारादवास्तवतद्विषयत्वं तु नोक्तविभागव्याघातकृदिति प्रपञ्चितं नयरहस्ये । एतदुक्तं भवति पर्यायाभ्युपगममात्रतया न द्रव्यार्थिकत्वस्य द्रव्याभ्युपगममात्रतया पर्यायार्थिकत्वस्य व्याहतिस्तन्मात्रस्य तद्धानिप्रयोजकत्वाद्, अनुपचरिततदभ्युपगम एव तद्धानिप्रयोजकः । द्रव्ये विशेषणतया पर्यायमभ्युपगच्छन्नपि द्रव्यार्थिको न वास्तवं द्रव्यभिन्नं कञ्चन पर्यायमिच्छति द्रव्यव्यतिरेकेण तदनवगमात्, द्रव्यभिन्नपर्यायप्रतीतिमपि चित्रे निम्नोन्नतादिभिन्नप्रतीतिवद् भ्रान्तिरूपैव मन्वते इति दिक् । उज्जुसुअस्स → तद्व्याख्या चेयम् → ऋजुसूत्रो हि प्राग्निरुक्तार्थो वर्तमानकालभाव्येव वस्त्वभ्युपगच्छति, नातीतं विनष्टत्वात्, नाप्यनागतमनुत्पन्नत्वात् । वर्तमानमपि स्वकीयमेव मन्यते स्वकार्यसाधकत्वात् સાક્ષી રૂપે શ્રીઅનુયોગદ્વારનું સૂત્ર અપાયું છે. એના પરથી આ વાત વધુ સ્પષ્ટ થાય છે. “ઋજુસૂત્રનય મતે દેવદત્તાદિ એક અનુપયુક્ત પુરુષરૂપ એક જ આગમથી દ્રવ્યોશ્યક છે. આ નય પૃથકત્વ (અનેકતા) માનતો नथी.' વિશેષાર્થ : શ્રી અનુયોગદ્વાર સૂત્રમાં દ્રવ્યનિક્ષેપના બે ભેદ બતાવાયા છે. આગમત દ્રવ્યનિક્ષેપ અને નોઆગમતઃ દ્રવ્યનિક્ષેપ. પદાર્થના જ્ઞાનને અહીં “આગમ' કહેવાય છે. પદાર્થજ્ઞાનના અભાવને નોઆગમ કહેવાય છે. જે પુરુષ “આવશ્યક'નો જ્ઞાતા હોય પણ અત્યારે તેમાં તેનો ઉપયોગ નથી તો આવા જ્ઞાતા અનુપયુક્ત પુરુષને આગમતઃ દ્રવ્યાવશ્યક કહેવાય છે. (અહીં આવશ્યક પદાર્થનું જ્ઞાન ક્ષયોપશમ રૂપે એ मात्मामा २(छे भाटे 'मागम' उपाय भने उपयोग नथी भाटे ‘अणुवओगो दव्वं' से सूत्र प्रभाए। द्रव्य કહેવાય છે.) ઋજુસૂત્ર નય માત્ર વર્તમાનકાલીન અને સ્વકીય વસ્તુને જ માને છે માટે આ નય તો કહે છે કે જગતુમાં અનુપયુક્ત-જ્ઞાતા દેવદત્તાદિ રૂપ એક જ આગમતઃ દ્રવ્યાવશ્યક છે. (આ નય १. ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं द्रव्यावश्यकम्, पृथक्त्वं नेच्छतीति ।। २. जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकं, स एव पर्यायनयस्य जीवस्यैष गुणः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004656
Book TitleJain Tarkabhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorUdayvallabhvijay
PublisherDivya Darshan Trust
Publication Year2004
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy