SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ curit२] “भदन्त" ५४थी गुरुने सामंत्र. [५39 સર્વ સામાન્યપદ બને છે. ભદન્તમાંથી “દ' કારનો, ભયાંતમાંથી યકારનો, ભગવંતમાંથી ગકાર અને વકારનો, ભજંતમાંથી જકારનો લોપ કરવાથી; ભાન્ત ઈત્યાદિમાં હ્રસ્વ આદેશ કરવાથી “ભંત પદ રહે છે. તેમાં એકારનો આદેશ કરવાથી “ભંતે એવું પદ ગુરૂ ભગવાનના આમંત્રણના વચનરૂપ સામાયિકસૂત્રની આદિમાં મૂકેલું છે. ૩૪૪૬ થી ૩૪૫૬. હવે મત્ત પદ કેવી રીતે ગુરૂને આમંત્રણ વચનરૂપ છે, તે કહે છે : आमंतेइ करेमि भंते सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणं ति ? ॥३४५७॥ भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहियं ॥३४५८॥ नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥३४५९॥ गीयावासो रई धम्मे अणाययणवज्जणं । निग्गहो य कसायाणं एयं धीराण सासणं ॥३४६०॥ आवरसयं पि निच्चं गुरुपायमूलम्मि देसियं होइ । वीसुं पि हु संवसओ कारणओ जदभिसेज्जाए ॥३४६१॥ एवं चिय सब्बावरसयाइं आपुच्छिऊण कज्जाइं । जाणावियमामंतणवणाओ जेण सब्बेसु ॥३४६२।। सामाइयमाइमयं भदंतसद्दो य जं तदाईए । तेणाणुवत्तइ तओ करेमि भंते त्ति सब्बेसु ॥३४६३॥ किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । उस्सासाइ पमोत्तुं तदणापुच्छाए पडिसिद्धं ॥३४६४॥ गुरुविरहम्मि य ठवणा गुरुवएसोवदंसणत्थं च । जिणविरहम्मि व जिणबिंबसेवणामंतणं सफलं ॥३४६५॥ रन्नो व परोक्खस्स वि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेउं ॥३४६६॥ अहवा गुरुगुणनाणोवओगओ भावगुरुसमाएसो । इह विणयमूलधम्मोवएसणत्थं जओऽभिहियं ॥३४६७॥ विणओ सासणे मूलं विणओ संजओ भवे । विणयाओ विप्पमुक्कस्स कओ धम्मो को तवो ? ॥३४६८॥ ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004649
Book TitleVisheshavashyaka Bhasya Part 2
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages586
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Agam, Canon, Metaphysics, & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy