SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ (२४४) रत्नपरीक्षा इति रुद्राक्षः । अक्खं दाहिणवत्तं सुपवित्तं पूयमाण सेयकरं । वामावत्तं असुहं खारोयवहि संभवं नेयं ॥१०२॥ ___इति अक्खं । गंडुयनइसंभूयं सालिग्गामं कुमारकणयजुयं । चक्कं कियं सुवढें कसिणं सावत्तमसुहहरं ॥१०३॥ इति सालिग्रामः । . दाहिणउवहिसमीवे महूभूमी तत्थ अत्थि केलिवणं । तगुंदो कहरबओ तग्गब्भो होइ कप्पूरं ॥१०४॥ कित्तिमकप्परतिगं इक्कडि तह भीमसेणु चीणो य । कमि मुल्लंकव्वाओ वीस दह छविसुवविं सुवंसो ॥१०५॥ कायस्स गंधकरणं तहत्थिमज्झाय भेयगंसीयं । वायसलेसमपित्त य तावहरं कच्चकप्पूरं ॥१०६॥ इति कर्पूरः । अगुरूं खासदुवारं कसिणं तह तिल्लियं च सिंबलयं । वीस दह तिन्नि इग कमि टंका सेरस्स मुल्लोयं ॥१०७॥ निविडं च गवलवण्णं मज्झे कसिणं सुभारियं रुक्खं । उण्हं घसिय सुगंधं दाहे सिमिसिमइ अगुरुवरं ॥१०८॥ इत्यगुरुः । मलयगिरिपव्वयम्मि सिरिचंदणतरुवरं च अहिनिलयं । अइसीयलं सुगंधं सयलवणं वासियं तेण ॥१०९॥ सिरिचंदणु तह चंदणु नीलवई सुक्कडिस्स जाइतिग । तह य मलिंदी कओही बब्बरुइ य चंदणं छविहं ॥११०॥ वीस दुवालस अड इग तिहाओ पाविसु च अंतरं कमसो । पण तिय दु पाउ टंका जइघल चउ तिण्णि सेरस्स ॥११॥ . सिरिचंदणस्स चिण्हं वण्णे पीयं सुसीयलं कडुयं । घसियं रतं जायइ संतावहरं च गंठिल्लं ॥१२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004647
Book TitleVastusara Prakarana
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherRaj Rajendra Prakashan Trust
Publication Year1989
Total Pages278
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy