________________
(२४४)
रत्नपरीक्षा
इति रुद्राक्षः । अक्खं दाहिणवत्तं सुपवित्तं पूयमाण सेयकरं । वामावत्तं असुहं खारोयवहि संभवं नेयं ॥१०२॥
___इति अक्खं । गंडुयनइसंभूयं सालिग्गामं कुमारकणयजुयं । चक्कं कियं सुवढें कसिणं सावत्तमसुहहरं ॥१०३॥
इति सालिग्रामः । . दाहिणउवहिसमीवे महूभूमी तत्थ अत्थि केलिवणं । तगुंदो कहरबओ तग्गब्भो होइ कप्पूरं ॥१०४॥ कित्तिमकप्परतिगं इक्कडि तह भीमसेणु चीणो य । कमि मुल्लंकव्वाओ वीस दह छविसुवविं सुवंसो ॥१०५॥ कायस्स गंधकरणं तहत्थिमज्झाय भेयगंसीयं । वायसलेसमपित्त य तावहरं कच्चकप्पूरं ॥१०६॥
इति कर्पूरः । अगुरूं खासदुवारं कसिणं तह तिल्लियं च सिंबलयं । वीस दह तिन्नि इग कमि टंका सेरस्स मुल्लोयं ॥१०७॥ निविडं च गवलवण्णं मज्झे कसिणं सुभारियं रुक्खं । उण्हं घसिय सुगंधं दाहे सिमिसिमइ अगुरुवरं ॥१०८॥
इत्यगुरुः । मलयगिरिपव्वयम्मि सिरिचंदणतरुवरं च अहिनिलयं । अइसीयलं सुगंधं सयलवणं वासियं तेण ॥१०९॥ सिरिचंदणु तह चंदणु नीलवई सुक्कडिस्स जाइतिग । तह य मलिंदी कओही बब्बरुइ य चंदणं छविहं ॥११०॥ वीस दुवालस अड इग तिहाओ पाविसु च अंतरं कमसो । पण तिय दु पाउ टंका जइघल चउ तिण्णि सेरस्स ॥११॥ . सिरिचंदणस्स चिण्हं वण्णे पीयं सुसीयलं कडुयं । घसियं रतं जायइ संतावहरं च गंठिल्लं ॥१२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org