________________
( २४०)
रत्नपरीक्षा बहु पीयरु हरिवण्णो ससिणेहो होइ भुंसराओ य । भीसमुविण चन्दसमो दुन्नि वि जायंति हिमवन्ते ॥५६॥ इअ सत्थुत्त य रन्ना भणिय भणामित्थ पारसी रयणा । वण्णागरसंजुत्ता अन्ने जे धाउ संजाया ॥५७॥ अइतेय अग्गिवण्णं लालं वद्दक्खसाए देसम्मि । यमणदेसे यकीकं लहुमुल्लं पिल्लुसमरंगं ॥५८॥ नीलनिहं पेरुज्जं देसे नीसावरे गुवासीरे । उप्पज्जइ खाणीओ दिट्ठिस्स गुणावहं भणियं ॥५९॥
इति रत्नजातयः समाप्ताः । रुप्पं कणयं तंबं सीसं बंगं च पित्तलं लोहं । एमाई जे धाऊ पव्वयपुहवीओ ते सव्वे ॥६०॥ रुप्पं च भट्टियाओ नइपव्वयरेणुयाइ कणयं च । धाउव्वायाय पुणो हवंति दुन्नि वि महाधाउ ॥६॥ पटुं च कीडयाओ मियणाहीओ हवेइ कत्थुरी । गोरोमयाउ दुव्वा कमलं पंकाओ जाणेह ॥१२॥ भसलं च गोमयाओ गोरोयण मित्थ सुरहिपित्ताओ । चरमं गोपुच्छाउ अहिमत्तागओ मणिं जाण ॥६३॥ उन्ना य बुक्कडाओ दंता नागाओ मोरओ पिच्छा । चम्मं पसुवग्गाओ हुयासणं दारुखंडाओ ॥६४॥ मुत्ताओ सिलाइव्वो मलप्पसेवाओ जायइ जवाईय । एए सगुणपवित्था उप्पत्ती जइ वि नीयाओ ॥६५॥
इत्युत्पत्तिः । अथ कृत्रिमवस्तुकरणीयमाह पित्तलं जहा
दो मणु अद्धावटियं कुट्टि वि रंधिज्जु गुडमणेगेणं जं जायइ निव्वीढं त मद्धं तंबयसमं कढियं ॥६६॥ तं पित्तलं पहाणं दुभायतंबेण पनर विसुवा य । तुल्लेण तंबयाओ सवाइअं ढक्कमसीहिं ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org