________________
श्रीरामनाम-चिनागरासप्रह- . शतका ६.-उद्देशक .
.५ सहनशील तथा ६ शनवारी-उतावळ विनाना-ए प्रमाणे छ
प्रकारना मनुष्यो हता. -सेवं भंते ! , सेवं भंते ! ति.
हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे
छे ( एम कही यावत् विहरे छे ). भगवंत-अन्त मुहम्मसामिपणीए सिरीभगवईसुत्ते छहसये सत्तमो उदेसो सम्मत्तो. ४. कालाऽधिकाराद् इदमाह:-'जंबुद्दीवे ण' इत्यादि. 'उत्तमढपत्ताए' ति उत्तमस्तित्कालाऽपेक्षया उत्कृष्टान् अर्थान्आयुष्कादीन् प्राप्ता उत्तमार्थप्राप्ता, उत्तमकाष्ठा प्राप्ता वा प्रकृष्ठाऽवस्थां गता-तस्याम्, 'आगारभावपडोयारे' ति आकारस्य आकृतेर्भावाः पर्यायाः, अथवा आकाराच भावाच आकार-भावाः, तेषां प्रत्यवतारोऽवतरणम् -अविर्भावः-आकार-भावप्रयवतारः. 'बहुसमरमणिजे ' त्ति बहुसमोऽत्यन्तसमः, अत एव रमणीयो यः स तथा. 'आलिंगपुक्तरे' त्ति आलिङ्गपुष्कर मुरजमुख मुटम् , लाघवाय सूत्रनतिदिशन्नाहः-एवं- इत्यादि. उत्तरकुरुवक्तव्यता च जीवाऽभिगमोक्ता एवं दृश्या:-"मुइंगपुक्खरे इ वा सरतले इवा" सरस्तलं सर एव, 'करतले वा करतलं कर एवं" इत्यादि-एवं भूमिसमतायाः, भूमिभागगततृण-मणीनां वर्णपश्चकस्य, सुरभिगन्धस्य, मृदुस्पर्शस्य, शुभशब्दस्य, वाप्यादीनाम् , वाप्याद्यनुगतोत्पातपर्वतादीनाम् , उत्पातपर्वताद्याश्रितानां हंसाऽऽसनादीनाम् , लतागृहादीनाम् , शिलापट्टकादिनां च वर्णको वाच्यः. तदन्ते च एतद दृश्यम्:-" तत्थ णं वहवे भारिया मणुस्सा, मणुसीओ य आसयंति, सयंति, चिट्ठति, निसीयंति, तुयदृति" इत्यादि. ' तत्थ तत्थ' इत्यादि. तत्र तत्र भारतस्य खण्डे खण्डे, देशे देशे-खण्डांसे खुण्डांसे, 'तहिं ' ति देशस्यांशे देशस्यांशे उद्दालकादयो वृक्षविशेषाः, यावत्करणात:- कयमाला नहमाला' इत्यादि दृश्यम्.' कुसविकुसविसुद्धरुवखमूल' ति कुशाः दर्भाः, विकुशा वल्वजादयस्तृणविशेषास्तविशुद्धानि तदपेतानि वृक्षमूलानि-तदघोभागा येषां ते तथा. यावत्- करणाद “ मूलमन्ती, कन्दमन्तो" इत्यादि दृश्यम्. 'अणुसजित्थ' त्ति अनुभक्तवन्तः पूर्वकालात् कालान्तरमनुवृत्तवन्तः, 'पम्हगंध' ति पद्मसमगन्धयः, 'मियगंध' ति मृगमदगन्धयः, 'अमम' ति ममकाररहिताः, 'तेय-तालि' त्ति तेजश्च, तलं च रूपं येषामस्ति ते तेजस्तलिनः. 'सह' ति सहिष्णवः समः , 'सणिचारे' त्ति शनैर्मन्दम् उत्सुकत्वाऽभावात् चरन्तीत्येवंशीलाः शनैश्चारिणः.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे षाशते सप्तम उद्देशके श्रीअभयदेवरिविरचित विवरणं समाप्तम्. ४. कालनो अधिकार चालतो होवाथी हवे आ वात कहे छ:-[ 'जंबूद्दीवे णं' इत्यादि.] [ 'उत्तमद्वपत्ताए ' ति ] ते कालनी अपेक्षाने लइने आयुष्क वगेरे उत्तम अर्थोने पामेली ते उत्तमार्थ-प्राप्त कहेवाय अथवा उत्तम अवस्थाने पामेली ते उत्तमकाष्ठा प्राप्त कहेवाय, तेमा ['आगार
भावपडोयार' ति] आकार एटले आकृति, तेना जे भावो एटले पर्यायो ते आकारभाव, अथश, आकारो अने भावो ते आकारभाव, तेओनो मूमिभागनुं वर्णन. जे प्रत्यवतार एटले आविर्भाव ते आकारभावप्रत्यवतार कहेवाय, [ 'बहुसमरमणिजे ' ति] घणो सम माटे ज रमणीय जे भूमिभाग ते बहुसम
रमणीय भूमिभाग कहेवाय, [ 'आलिंगपुक्खरे' ति] आलिंगपुष्कर एटले मुरजर्नु- तबलान-मुखपुट, लावबने माटे विशेष न जणावतां बीजा सूत्रनी भलामण करतां कहे छे के, [' एवं ' इत्यादि.] उच्चरकुरुनी वक्तव्यता, जीवाभिगम सुत्रमा कहेली छ, ते अहीं आ प्रमाणे जाणवी:" मृदंग- पुष्कर, सरतल एटले सरोवर- तल अथवा सरोवर ज, करतल एटळे हाथर्नु तळीयु-हाथ ज, ए प्रमाणे भूमिना समपणानु, भूमिभागमा
रहेला तृण अने मणिओना पांच वर्णन, सुरभिगंधमुं, कोमळ स्पर्शन, सारा शब्दनु, वाव वगेरेनु, वाव वगेरेमा अनुगत उत्पातपर्वतादिन, उत्पातपर्वजीवामिगम. तादिने आश्रित हंसासनादिनु, लतागृहादिनुं अने शिलापट्टकादिनु वर्णन कहे. अने त्यांना-जीवाभिगमना-ते वर्णननी अते आ अर्थ देखाय छे:
"तेमां घणा मनुष्यो अने मनुषणीओ बेरो छे, उधे छे, रहे छ, निषीदे छे अने सुवे छे, इत्यादि. [ 'तत्थ तत्थ ' इत्यादि.] भारतना ते ते खंडमां, देश देशगां, [ 'तहिं ' ति ] देशना अंश अंशमा एक प्रकारना उद्दालक वगेरे वृक्षो हता. ' यावत् ' करवाथी [' कयमाला, नट्टमाला' इत्यादि ] समजवू, [' कुस-विकुसविसुद्धरुवखमूल ' ति] कुश-डाभ, विकुश एटले वल्वज वगेरे एक प्रकारनां तृणो, जे भरतभूमिनां वृक्षमूलो
-(वृक्षगलो- वृक्षना नीचला भागो)-ए कुश, विकुशथी रहित छे अर्थात् विशुद्ध छे. यावत् ' करवाथी ' मूलबाळा अने कांदाबाळा ' इत्यादि पदाधि वगैरे जाणवू. ['अणुसजित्थ ' त्ति ] अनुसक्त थएला छे एटले पूर्वकाळथी बीजा काळे अनुवतेला छ, [ 'पम्हगंध' ति] पद्म समान गंधवाळा, मनुष्योना प्रथा र. मियगंध ' ति] कस्तूरी समान गंधवाळा, ['अमम 'त्ति ] ममत्व विनाना, [ 'तेय-तलि' ति] जेओ तेज वाळा अने तल एटले
रूपवाळा छ अर्थात् जेओ तेजस्वी अने रूपाळा छे. [ ' सह ' त्ति जेओ सहनशील- समर्थ-छे, [ ' सणिचारे ' त्ति ] अने उतावळ न होवाथी जेओ धीमे धीमे चालवाना स्वभाववाळा अर्थात् गजगतिनी जेम गति करनारा छे.
बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽसिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योः-दद्यात् श्रीवीरदेवः सकलशिवसुर्ख मारहा चासमुख्यः॥
१. मूलच्छायाः-तदेवं भगवन् ! तदेवं भगवन् ! इति:-अनु. १. जूओ जीवाजीवाभिगम पत्र, नीजी प्रतिपत्ति-उत्तर-कतर्णन (पृ०-६२ थी २८४- ३० ला० ):-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org