SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१६ श्रीरायचन्द्र-जिनागमसंग्रह शेतक ६.-उदेना. मारणांतिक समुद्घात अने जीवो. ३.प्र०-जीवेणं भंते ! मारणंतियसमग्घाएणं समोहए, स- ३.प्र०-हे भगवन् ! जे जीव मारणांतिक समुदघातथी मोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तासाए निरयावा- समवहत थयो अने समवहत थइ आ रत्नप्रभा पृथ्वीना त्रीश लाख ससयसहस्सेसु अन्नयरंसि निरयावाससि नेरइयत्ताए उववज्जित्तए, निरयावासमांना कोई पण एक निरयावासमां नैरयिकपणे उत्पन्न से ण मंते ! तत्थगए चेव आहारेज वा, परिणामेज वा, सरीरं वा थवाने योग्य छे ते जीव हे भगवन् ! त्या जइने ज आहार करे ? बंधेज वा ? ते आहारने परिणभावे अने शरीरने बधे ! ३. उ०-गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा, ३. उ०--हे गौतम ! केटलाक जीव त्यां जइने ज आहार परिणामज वा, सरीरं वा बंधेज वा; अत्यंगतिए तओ पडिनिय- करे, परिणमावे अने शरीरने बाधे अने केटलाक जीव त्यांची त्तति, ततो पडिनियत्तित्ता इहमागच्छइ, आगच्छित्ता दोचं पि पाछा बळे छे, पाछा वळीने अहिं आवे छे अने अहिं आवी मारगंतियस मुग्घाएणं समोहणड़, समोहणित्ता इमीसे रंयणप्पभाए फरीवार मारणांतिक समुद्घात बडे समवहत थाय छे, समवहत पुढवीए तीसाए निरयावाससयसहस्सेसु अण्णयरांस निरयावाससि थइ आ रत्नप्रभा पृथ्वीना त्रीश लाख निरयावासमांना कोइपण एक नेरइयत्ताए उववजित्ता ए, तओ पच्छा आहारेज वा, परिणामेज निरयावासमां नैरयिकपणे उत्पन्न थाय छे अने त्यार पछी आहार वा, सरीरं वा बंधेजा, एवं जाव-अहे सत्तमा पुढवी. करे छे, परिणमावे छे अने शरीरने बांधे छे, ए प्रमाने यावत् अधः - सप्तमी पृथ्वी सुधी जाणवू. ४. प्र०-जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए. जे ४. हे भगवन् ! मारणांतिक समुदधातथी समवहत भविए चउसडीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असरक- थएलो जे जीव अमुरकुमारोना चोसठलाख आवासोमांना कोइपण मारावासंसि असुरकुमारत्ताए उववजिराए ? एक असुरकुमारावासमा उत्पन्न थवाने योग्य छे ते जीव,हे भगवन् ! त्यां जइने ज आहार करे ? ते आहारने परिणमावे ? अने शरीरने बांधे ! ४. उ०-जहा नेरइया तहा भाणियन्वा, जाव-थणियकुमारा. . उ.---जेम नैरयिको संबंध का तेम असुरकुमारो माटे यावत् स्तनितकुमारो सुधी कहेवू.. ५. प्र०-जीवे णं भंते ! मारणंतियसमग्घाएणं समोहए, ५. प्र०-हे भगवन् ! मारणांतिक समुद्घातवडे समवहत समोहाणत्ता, जे भविए असंखेजेस पुढविकाइयावाससयसहस्सेस, थइने जे जीव असंख्येय लाख पृथिवीकायना आवासमांना अन्यअन्नयरसि वा पुढविकाइयावासांस पुढविकाइयत्ताए उववाजित्तए, तर पृथिवीकायना आवासमा पृथिवीकायिकपणे उत्पन्न थवाने योग्य से णं भंते ! मंदरस्स पव्ययस्स पुरस्थिमणं केवड्यं गच्छेजा, छे ते जीव हे भगवन् ! मंदर पर्वतनी पूर्वे केटलं जाय ? अने केवतियं पाउणिज्जा ? केटलं प्राप्त करे ! ५. उ०-गोयमा ! लोयतं गच्छेज्जा, लोयंत पाउणिज्जा. ५. उ०—हे गौतम ! लोकांत सुधी जाय अने लोकांतने प्राप्त करे. . ६. प्र० से ण भंते ! तत्थगए चेव आहारेज वा, परि- ६. प्र०-हे भगवन् ! ते त्या जइने ज आहार करे ? परिणामेज वा, सरीरं वा बंधेज्जा ? णमात्रे ! अने शरीरने बांधे ? ६. उ०- गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज ६. उ०-हे गौतम ! केटलाक त्या जइने ज आहार करे, वा, परिणामेज वा, सरीरं वा बंधेजा; अत्यंगतिए तओ पडि- परिणमावे अने शरीरने बधे-तैयार करे. अने केटलाक त्याथी १. मूलच्छायाः-जीवो भगवन् ! मारणान्तिकसमुद्घातेन समवहतः, समबहत्य यो भव्यः-अस्यां रत्नप्रभायां पृथिव्यां त्रिंशति निरयावासशतसहनेषु अन्यतरस्मिन् निरयावासे नैरयिकतया उपपत्तुम, स भगवन् ! तत्रगत एव आहरेद् वा ? परिणमयेद् वा, शरीरे वा बनी याद् वा ? गौतम ! अस्त्येककः तत्रगत एव आहरेद् वा, परिणमयेद् वा, शरीरे वा बध्नीयाद् वा; अस्त्येककः ततः प्रतिनिवर्तते, ततः प्रतिनिवृत्त्य इह आगच्छति, आगत्य" द्वितीयमपि मारणान्तिकसमुद्घातेन समवहन्ति, समवहत्य अस्यां रत्नप्रभायां पृथ्व्यां त्रिंशति निरयावासशतसद्दनेषु अन्यतरस्मिन् निरयावासे. नैरयिकतया उअपद्य, ततः पथात् आहरे वा, परिणमयेद् वा, शरीरं वा, बध्नी याद्-एवं यावत्-अधः, सप्तमी पृथ्वी. जीवो भगवन् ! मारणान्ति-: कारागुदातेन समवहतः—यो भव्यः चतुष्पष्टयाम्-असुरकुमारावासशतसहस्रेषु अन्यतस्मिन् असुरकुमारावासे असुरकुमा-तया उपपत्तुम् यथा नैरपिकास्तथा गणितव्या', यावत् नितकुमारा:- जीवो भगवन् 'मारणान्तिकसमुद्घातेन समवहतः, समवहृत्य यो भव्यः-असंख्य येषु पृथिवीकायिकावासशतसहतेषु अन्यतरस्मिन् वा पृथिवीकायिकावासे पृथिवीकायिकनया उपपत्तुम् , स भगवन ! मन्दरस्य पर्वतस्य पारस्त्येन किय गच्छेत् ? कियत् प्राप्नुयात् ? गैतम | लोकान्तं गच्छेत् , लोकान्तं प्राप्नुयात् स भगवन् ! तत्रगत एव आहरे वा, परिणमयेद् वा, शरीर वा ब नीयात् । ग.तम ! अस्त्येककः तत्रगत एव आहरे वा, परिणमयेद् वा, शरीरे पा पनीयात् । अस्त्येककः ततः प्रतिः-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy