________________
शतक :--उद्देशक
अपवस्वधर्मस्वामिषशीत भगवतीसूत्र. ७. आधाकमाविपदना अर्थाने प्रायः आचार्य वगेरे मोटा माणसो सभामा जणाव छ मोटे-हवे फलथी आचार्यादिने दर्शावता [ आयरिए' इत्यादि ]- सूत्र कहे छ, [ 'आयरिय-उवज्झाएणं' ति ] आचार्यनी साथे आध्याय ते आचार्योपाध्याय [ सविसयंसि ' ति] अर्थो देवा आचार्य-उपाय असे सूत्रो देवारूप पोताना विषयमां [ 'गणं' ति ] शिष्य वर्गने ['अगिलाए ' ति] अखेद पूर्वक स्वीकारता, सहायता करता. बीजो अने बीजो मनुष्य भव देवभवना आंतरावाळो जाणवो, कारण के, चारित्रवाळो लागलो देवभवमा ज जाय छे, त्यां सिद्धि नथी.
देवभव.
मृषावादी.
१८. प्र०-जे णं भंते ! परं अलिएणं, असब्भूएणं, अभ- १८. प्र०--हे भगवन् ! जे बीजाने, खोटा बोलवावडे, खाणेणं अभक्खाति तस्स णं कहप्पगारा कम्मा कति? असद्भूत बोलवावडे, अभ्याख्यान-मोढे मोढ दोष प्रकाशवा-वडे
दूषित कहे, ते केवा प्रकारनां कर्मो बांधे छ ? १८. उ०-गोयमा ! जे णं परं अलिएणं, असंतरयणेणं, १८. उ०--गौतम ! ते तेवा प्रकारनां ज कर्मो बांधे छे, ते अभिक्खाणेणं अभक्खाति तस्स णं तहपगारा चेव कम्मा कजति, ज्यां जाय छे त्यां ते कर्मोने वेदे छे, पछी ते कौने निर्जरे छे, जत्थेव णं अभिसमागच्छद तत्थेव णं पडिसंवेदेति तओ से पच्छा वेदेति. -सेवं भंते !, सेवं भंते । ति.
- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे, छे, (एम कही श्रमण भगवंत गौतम विहरे छे.)
भगवंत-मनुहम्मसातवगीए सरीभगवई सुत्ते पंचमसये वो उसो सम्मत्तो.
८. पराऽनुग्रहस्याऽनन्तरं फलमुक्तम् , अथ परोपघातस्य तदाह:--'जे णं' इत्यादि. · अलिएणं' ति अलीकेन भूतनिनवरूपण पालितब्रह्मचर्यसाधुविषयेऽपि ' नाऽनेन ब्रह्मचर्यमनुपालितम्' इत्यादिरूपेण, ' असम्भएणं' ति अभूतोद्भावनरूपेण 'अचौरेऽपि चोरोऽयम्' इत्यादिना, अथवा अलीकेन असत्येन, तच्च द्रव्यतोऽपि भवति-लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाऽहं जानामि-इत्यादि. अत एवाऽऽहः--असद्धृतेन दुष्टाऽभिसंधित्वाद् अशोभनरूपेण ' अचौरोऽपि चौरोऽयम् ' इत्यादिना, 'अभक्खाणेणं' ति आभिमुख्येन आख्यानं दोघाऽऽविष्करणम् अभ्याख्यानम्-तेन अभ्यारूपाति-ब्रते. 'कहप्पगार' ति कथंप्रकाराणि किंप्रकाराणि इत्यर्थः, 'तहप्पगारे' त्ति अभ्याख्यानफलानि इत्यर्थः, 'जत्थेवणं' इत्यादि, यत्रैव मानुषत्वादी अभिसमाग छति-उत्पद्यते तत्रैव प्रतिसंवेदयति अभ्याख्यानफलं कर्म, ततः
भगवरसुधर्मखामिप्रणीते श्रीभगवतीसूत्रे पश्चमशते षष्ठ उद्देशके श्रीमभयदेवसूरिविरचितं विवरणं समाप्तम्.
८.९ प्रमाणे बीजा उपर करेल उपकारनुं अनंतर-साक्षात्-फळ कडं, हवे बीजाने उपघातनुं फळ कहे छ:- [जेणं' इत्यादि.] [' अलिएणं' ति ] 'जे साधुए ब्रह्मचर्य पाळ्यु होय तेने विषे कहेवू के आगे ब्रह्मचर्य नथी पाळ्यु'ए प्रमाणे सत्य वातना अपलापरूप अलीक. अलीक वडे, [' असन्भूएणं ' ति ] जे चोर न होय तेने आ चोर छे' एम कहेवारूप-न थयेलर्नु उद्भावनरूप-ते असद्भत-ते वडे अथवा असद्भन. अलीक-खोटुं अने ते - कोर शीकारी वगरेथी मृगो विषे पूछाएलो अने मृगोने जाणनारो पण एम बोले के हुँ मृगोने जाणतो नथी ' एवे सो द्रव्यथी होय माटे कहे छ के, अहीं विवक्षित खोटुं एवा प्रकारचें नथी पण असद्भूतरूप छे, असद्भत एटले दुष्ट अभिवाय होवाथी अशोभनरूप, चोर न होय तेमां पण 'आ चोर छ'ए प्रमाणे आरोप करवारूप ते अलीक छ. ['अन्मक्खाणेणं' ति ] सामे, दोषोना प्रकट करवारूप अभ्याख्यान. कथन ते अभ्याख्यान-ते बडे बोले, [' कहप्पगार' त्ति ] केवां प्रकारना, ['तहप्पगार' त्ति ] अभ्याख्यान फळबाळां, [ 'जत्थेव गं' इत्यादि.] ज्यां मनुष्य वगेरे योनिमां उत्पन्न थाय त्या अभ्याख्यान फळ कर्मन प्रतिसंवेद छे, त्यार पछी निर्जरे छे. .
निर्जरे छे.
१. मूलच्छायाः-यो भगवन् । परम् अलीकेन, असभूतेन, अभ्याख्यानेन अभ्याख्याति तस्य किंधकाराणि कर्माणि कियन्ते ? गैतम ! यः परम् अलीकेन, असद् (असत्य ) बचनेन, अभ्याख्यानेन अभ्याख्याति तस्य तथाप्रकाराणि चैव कमीणि कियन्ते, यत्रैव अभिसगागच्छति तत्रैव अतिसंवेदयति, ततः स पचा वैदयति. तदेवं भगवन् ! , तदेवं भगवन् । इति:--अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org