________________
१८.. श्रीरायचन्द्र-जिनागगसंग्रहे
शतक ५.-उद्देश. ४. तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पटेणं 'हे देवानुप्रियो ! मारा सातसें शिष्यो सिद्ध थशे यावत्-सर्व मणसा चेव इमं एयांरूवं वागरणं वागरिया समाणा समणं भगवं दुःखोनो नाश करशे' ए रीते अमे मनथी ज पूछेल प्रश्नोना महावीरं वंदामो, नमसामो, वंदित्ता, नमंसित्ता; जाव-पज्जुवा- जवाब पण अमने श्रमण भगवंत महावीर तरफथी मन द्वारा ज सामो त्ति कट्ट भगवं गोयमं वंदंति, नमसंति, वदित्ता, नमंसित्ता मळ्या तेथी अमे श्रमग भगवत महावीरने वांदीए छीए, नमीए जामेव दिसं पाउभया तामेव दिसिं पडिगया.
छीए अने यावत्-तेओनी पर्युपासना करोए छीए, एम करीने ( कहीने ) ते देवो भगवान् गौतमने. वांदे छे, नमे छे अने पछी तेओ जे दिशामांथी प्रकट्या हता ते ज दिशामा अंतर्धान
थइ गया. ५. यथाऽयम् अतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत्-एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह:-' ते णं' इत्यादि. महाशुक्रात् सप्तमदेवलोकात्. 'झाणंतरियाए ' त्ति अन्तरस्य विच ध्यानस्याऽन्तरिका ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिः-अपूर्वस्याऽनारम्भणमित्यर्थः, अतस्तस्यां वर्तमानस्य 'कप्पाओ? ति देवलो. कात्. ' सग्गाओ' ति स्वर्गाद् देवलोकदेशात् प्रस्तटाद् इत्यर्थः. ' विमाणाओ' त्ति प्रस्तटैकदेशाद् इति. 'वागरणाई-ति व्याक्रियन्ते इति व्याकरणानि प्रश्नार्थाः अधिकृता एव कल्पविमानादिलक्षणाः.
५. जेम अलिमुक्तक 'नामे अनगार भगवंतना चरमशरीरी शिष्य हता तेम बीजा पण अंतिमशरीस्वाळा जेटला शिष्यो भगवंतने हता तेटलाने देखाडवाने लगतो प्रस्ताव करतां कहे छ के, .['ते णं' इत्यादि.] महाशुक्र नामना सातमा देवलोकथी, [ ' झाणंतरियाए'
-त्ति ] चालु क्रियाने अटकावी देवी-विच्छेद करवो ते अंतरिका-कोइ पण क्रियानी समाप्ति करवी. ध्याननी समाप्ति ते ध्यानांतरिका अर्थात् ध्यानांतरिका. आरंभेल घ्याननी समाप्ति करी अने नवा ध्याननी शरुआत न करवी ते-ध्यानांतरिका, तेवी स्थितिमा वर्तता गौतमने. [ · कप्पाओ' ति ]
देवलोकथी, [ सम्गाओ' ति] देवलोकना कोइ एक भागथी-पाथडाथी, [विमाणाओ' ति] देवलोकना पाथडाना एक भागथी. वागरणाई.' ति.] स्फुट करवा योग्य बाबतो- कया कल्पथी तेओ आव छे' 'कया विमानथी तेओ आवे छे' इत्यादि चालु ज वातो.
नोसंयत देवो अने अर्धमागधी भाषा.
१६. प्र०-भंते ! ति भगवं गोयमे समणं भगवं महावीरं .१६. प्र०—'हे भगवन् !' एम कही भगवान् गौतमे वंदति, नमसति, जाव-एवं वयासी:--देवा णं भंते ! संजया ति श्रमण भगवंत महावीरने यावत्-आ प्रमाणे कडं के, हे भगवन् ! वत्तवं सिया?
देवो संयत कहेवाय ! Arpan. १६. उ०-गोयमा ! णो तिणद्वे समढे, अब्भक्खाणमेयं. १६. उ०-हे गौतम ! ना-ए अर्थ समर्थ नथी-देवोने
संयत कहेवा ए खोटुं छे. १७. प्र०-देवा णं भंते ! असंजता ति वत्तव्वं सिया ? १७. प्र०-हे भगवन् ! देवो असंयत कहेवाय ? १७. उ०-गोयमा ! णो तिणढे समढे, निदुरवयणमेयं. १७. उ०-हे गौतम ! ना-( कारण के ) ' देवो असंयत
छे' ए कथन निष्ठुर वचन छे. १८. 0-देवा णं भंते ! संजयाऽसंजया ति वत्तव्वं १८. प्र०-हे भगवन् ! देवो संयतासंयत कहेवाय ! सिया ? -
१८. उ०----गोयमा ! नो इणढे समढे, असब्भूयमेयं १८. उ०—हे गौतम ! ना-ए समर्थ नथी-देवोने संयतादेवाणं.
संयत कहेवा ए अछतुं छतुं करवा जेतुं छे-खोटुं छे. १९. प्र०--से किं खाइ णं भंते । देवा हात वत्तव्वं सिया? १९, प्र०-हे भगवन् ! त्यारे हवे देवोने केवा कहेवा'? १९. उ०--गोयमा ! देवा णं नो संजया इ बत्तव्यं सिया. १९. उ०-हे गौतम ! देवोने नोसंयत कहेवा.
१. मूलच्छायाः--ततः आवां श्रमणेन भगवता महावीरेण मनसा चैव पृष्टेन, मनसा चैव इदं एतद्रूपं व्याकरणं पाकृता सन्ती श्रमण भगवन्तं महावीरं वन्दावहे, नमस्यावः; वन्दित्वा, नमरियावा, यावत्-पर्युपास्वहे इति कृत्वा भगवन्तं गौतमं वन्देते, नमस्यतः, वन्दित्वा ममरियत्वा यामेव दिशं प्रादुर्भूता तामेव दिशं प्रतिगता... भगवन् ! इति भगवान् गौतमः श्रमण भगवन्तं महावीरं वन्दते, नमस्यति यावत्-एवम् सवादीत:-देवाः भगवन् ! संयता इति वक्तव्य स्यात् ? गौतम! नाऽयम् अर्थः समर्थः, अभ्याख्यानम् एतत्. देवा भगवन् ! असंयताः इति घक्तव्यं स्यात् । गीतम! नाऽयम् अर्थः समर्थः, निष्ठुरवचनमेतत्, देवा भगवन् ! संयताऽसंयता इति वक्तव्यं स्यात् । गौतम | नाऽयम् अर्थः समर्थः, असद्भूतम् एतद् देवानाम् तत् किं ख्यात भगवन् । देवा इति वक्तव्यं स्यात् ! गौतम | देवाः नासयता इति, वक्तव्यं स्यात्-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org