________________
शतक ५. - उदेशक ४.
, १४. प्र० एवं खलु देवाणुप्पियाणं अंतेवासी अइमुत्ते नामं कुमारसमणे भगवं, से णं मते ! अहमुत्ते कुमारसमणे भवगणेहिं सिज्झिहिति, जाव-अंतं करेहिति ?
१४. उ० – अजो ! त्ति समणे भगवं महावीरे ते थेरे एवं बयासी एवं सतु अब ! ममं अंतेवासी अमुचे णामं कुमार समणे पराइभहए, जाब-दिनीए से णं अहमुचे कुमारसमणे इमेणं चैव भवग्गणेणं सिज्झिहिति, जाव अंतं करिहिति; तं मा. णं अयो! तुम्मे अमुतं कुमारसमणं हीलेह, निंदह, खिंसह, गरहह, अवमनह; तुब्भे णं देवाणुप्पिया ! अइमुत्तं कुमारमणं अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भरोणं, पाणेणं, विणणं वेयावदियं करेह. अमुचे णं कुमार समणे अंतरे चैव, अंतिमसरीरिए चैव; तर णं ते घेरा भगवंतो समणेणं भागच्या महावीरेण एवं बुत्ता समाना समणं मगवं महावीरं वदति, नमसंति; अइमुत्तं कुमारसमणं अगिलाए सांगव्हंति, जाव- वेयावडियं करेंति.
."
भगवत्स्वामिणीत भगवतीसूत्र.
6
८
"
४. अनन्तरं महावीरस्य संबन्धि गर्भाऽन्तरसंक्रमण रक्षणमाचर्यमुक्तम् अध तच्छिष्यसंबधि तदेव दर्शयितुमाह से णं इत्यादि. ' कुमारसमणे ' त्ति षड्वर्षजातस्य प्रत्रजितत्वात् आह चः - "छेव्वरिसो पञ्चइओ निग्गथं रोइऊण पावयणं " ति. एतदेव आश्चर्यमिह, अन्यथा वर्षाऽष्टकाद् आराद् न प्रत्रज्या स्यादिति. "कक्खपडिग्गह - रयहरणमायाए ' त्ति कक्षायां प्रतिग्रहकम्, रजोहरणं च आदायेत्यर्थः णाविया मेति नौका द्रोणिका मम इयम् इति विकल्पयन् इति गम्यते माथिओपिया ति नाविक इव नौवाहक इव नावं द्रोणीम्. ' अयं ' ति असौ अतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते; एवं च तस्य रमण क्रिया बालाऽयस्थावाद् इति. ' अदस्तु 'ति अद्राक्षुष्टवन्तः ते च तदीयामत्यन्ताऽनुचित चेष्ठां दृष्ट्वा रामुपहसन्त इव भगवन्तं मच्छुः एतदेवाह एवं खलु इत्यादि. हीले 'ति जात्यायुद्घाटनतः निंदह चि मनसा सिंह
,
"
,
खिंसह त्ति जनसमक्षम् .
,
उपगिण्हह चि उपगृह्णीत उपष्टम्भं
गरहह ' त्ति तत्समक्षम्, ' अवमन्त्रह 'त्ति तदुचितप्रतिपत्यकरणेन, ' परिभवह 'त्ति कचित्पाठस्तत्र परिभवः समस्तपूर्वोक्तपद (दा) करणेन. ' अगिलाए' चि अग्ान्या अखेदेन संगिण्हह चि संगृहीत स्वीकुरुत ( यापडियंति पापं कुरुत अस्य इति शेषः, कुरुत: एतदेवाह - स्वाद् अत आह—' अंतिमसरीरिए चेति परमशरीर इत्यर्थः
अंतकरे चैव
-
2
१४. प्र० - हे देवानुप्रिय भगवान् अतिमुक्तक नामे कुमारश्रमण आपना शिष्य छे तो हे भगवन् ! ते अतिमुक्तक कुमारभ्रमण केला भयो कय पछी सिद्ध वशे यावत् सर्व दुःखोनो नाश करशे
Jain Education International
१४. उ० हवे श्रमण भगवंत महावीरे से स्थविरोने आ. प्रमाणे कं कः हे आयें 1 स्वभावे भोळो पापत् विनयी एवो मारो शिष्य अतिमुक्तक नामनो कुमारभ्रमण आ भत्र पूरो करीने ज सिद्ध थशे यावत् - सर्व दुःखोनो नाश करशे. माटे हे आर्यो । तने ते अतिमुक्तक कुमारभ्रमण ही नहीं, निंदो नहीं, सिसो नहीं, वगोवो नहीं अने तेनुं अपमान पण करो नहीं. किंतु हे देवानुप्रियो ! तमे ग्लानि राख्या सिवाय ते कुमारश्रमणने साचवो, सेने सहाय करो अने तेमी सेवा करो. ( कारण के) ते अतिमुक्तक कुमारभ्रमण सर्व दुःखोनो नाश करनार छे अने आ केला शरीरवाळो छे आ शरीर छोड्या पछी सेने बीजी बार शरीरधारी थवानुं नथी. श्रमण भगवंत महावीरे ते स्थविरोने पूर्व प्रमाणे कला पछी ते स्थविरोए श्रमण भगवंत महावीरने वंदन कर्तुं अने नमन कर्तुं अने पछी ते स्थविरोए श्रीमहागोरनी आशा प्रमाणे ते अतिमुक्तक कुमारश्रमणने बिना छानिए साचव्या अने यावत्- तेओनी सेवा करी.
·
-
-
*
१० प्र० छा०-- पर्षः प्रब्रजितो नैर्ग्रन्थं रोचयित्वा प्रवचनम्ः - अनु०
1
6
갤
१७७
9
८
४. आगळा प्रकरणमा महावीर संबंधी गर्मनी फेरबदली थवारूप आर्यनी हकीकत अण्णायी छे तो हवे आ प्रकरणमा पण महावीरना शिष्य संबंधी अको माडनारी एक बातने देखाडयाने कहे छे के, [ते प इत्यादि. ] [ कुमारसमणे चि] छ वर्षनी उमरे दीक्षित एल छे माटे कुमारभ्रमण क छे के, " ( अतिमुक्तक कुमारमण ) निर्मेयना प्रश्चन उपर रुवि करीने छ वर्षेनी उमरे प्रमजित धरल छे " अने ए ज बात अचंबो पमाडे तेत्री छे. कारण के, आठ वरसनी उमर थया पहेलां दीक्षा होवी संभवती नथी. [' कक्खपडिग्गह-रयहरण
6
3
१. मूलच्छायाः – एवं खलु देवानुप्रियाणाम् अन्तेवासी अतिमुक्तो नाम कुमारश्रमणो भगवान् स भगवन् ! अतिमुक्तः कुमारश्रमणः कतिभिः सेत्स्वति यावत्-अन्तं करिष्यति आयः इति श्रमणो भगवान् महावीरस्थान स्थविरान् एवम् अवादी एवं साठ आयीः मम अन्वेवासो अतिमुको नाम कुमारथमणः प्रकृतिभद्रकः, बाबद विनीतः स अतिमुखः कुमारमंगः अनेन च एव भवन सेरस्पति यावत्असं करिष्यति तद् मा आायीः यूयम् अतिमुषं कुमारमहीयत निन्दत लिखत गईध्यम अवमन्यध्यम् पूर्व देवाऽनुप्रियाः ! अतिमुकं कुमारश्रमणम् अग्लानतया संगृह्णीत, अग्लानतया उपगृह्णीत, अग्लानतया भक्तेन, पानेन, विनयेन - वैयावृत्यं कुरुत. अतिमुक्तः कुमारश्रमणोन्तकरश्चैव, अन्तिमशरीरचैव; ततस्ते स्थविरा: भगवन्तः श्रमणेन भगवता महावीरेण एवम् उक्ताः सन्तः भ्रमणं भगवन्तं महावीरं कन्दन्ते, नमस्यन्ति - यतिमुकं कुमारमम् अनतिकुर्वन्तिः अनु
ގ
For Private & Personal Use Only
,
त्ति भण्छेदकरः स च दूरतरभवेऽपि
कुमारश्रमण. छ वर्षे बीक्षा.
www.jainelibrary.org/