SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ शतक ३.-उद्देशक १०. .राजगृह,--चमरनी सभाओ केटली ?-त्रण.-शमिका-चण्डा-जाता-यावत्-अच्युतसभा.-विहार.-- १.प्र०-रायगिहे जाव.-एवं वयासी:--चमरस्स णं भंते ! १. प्र०—राजगृह नगरमा यावत् -आ प्रमाणे बोल्या केः-- असुरिंदस्स, असुररणो कइ परिसाओ पण्णचाओ? हे भगवन् ! असुरेंद्र असुरराज चमरने केटली सभाओ कही छे ? १. उ०-- गोयमा ! तओ परिसाओ पण्णत्ताओ, तं जहाः-- १. उ०—हे गौतम ! तेने त्रण सभाओ कही छे. ते आ समिआ, चंडा, जाया. एवं जहाणुपुवीए जाव-अचुओ कप्पो. प्रमाणे शमिका (शमिता), चंडा अने जाता; ए प्रकारे क्रमपूर्वक यावत्-अच्युत कल्प सुधी जाणवू. --सेवं भंते !, सेवं भंते ! त्ति. -हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे, एम कही यावत्-विहरे छे. भगवंत-अजसुहम्मसामिपणीए सिरीभगवईसुत्ते ततिअसये दसमो उद्देसे। सम्मत्तो. १. प्राग् इन्द्रियाणि उक्तानि, तद्वन्तश्च देवा इति देववक्तव्यताप्रतिवद्धो दशम उद्देशकः, सच सुगम एव. नवरम्:-'समिय'त्ति समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयति उपादेयवचनतया इति शमिका, शमिता वाअनुद्धता. 'चंड ' ति तथाविधमहत्त्वाऽभावेन ईषत्कोपादिभावाचण्डा, 'जाय 'त्ति प्रकृतिमहत्त्ववर्जितत्वेनाऽस्थानकोपादिना जातत्वाद् जाता, एषा च क्रमेणाऽभ्यन्तरा, मध्यमा, बाह्या च इति; तत्राभ्यन्तरा समुत्पन्न प्रयोजनेन प्रभुणा गौरवार्हत्वादाकारितैव पार्श्वे समागच्छति, तां चाऽसौ अर्थपदं पृच्छति, मध्यमा तु उभयथाप्यागच्छति, अल्पतरगौरवविषयत्वात् , अभ्यन्तरतया च आदिष्टमर्थपदं तया सह प्रबध्नाति-प्रन्थिबन्धं करोति इत्यर्थः; बाह्या त्वनाकारितैवागच्छति, अल्पतमगौरवविषयत्वात् , तस्याश्चार्थपदं वर्णयत्येव.. तत्र आद्यायाम्:-चतुर्विंशतिर्देवानां सहस्राणि, द्वितीयायाम् अष्टाविंशतिः, तृतीयायां द्वात्रिंशद् इति; तथा देवीशतानि क्रमेणाऽध्युष्टानि, त्रीणि, सार्धे च द्वे इति. तथा तद्देवानामायुः क्रमेण अर्धतृतीयानि पल्योपमानि, द्वे, साधं चेति; देवीनां तु सार्धम् , एकम् , तदधं च इति; एवं बलेरपि. नवरम्:-देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनम् , देवीमानं तु शतेन शतेन अधिकम् इति, आयुर्मानमपि तदेव, नवरम्:-- पल्योपमाधिकमिति. एवमच्युतान्तानाम् इन्द्राणां प्रत्येकं तिस्रः पर्षदो भवन्ति-नामतः, देवादिप्रमाणतः, स्थितिमानतश्च कचित् किञ्चिद् भेदेन भेदवत्यः-ताश्च जीवाभिगमाद अवसेयाः. श्रीपञ्चमाङ्गस्य शतं तृतीयं व्याख्यातमाश्रित्य पुराणवृत्ती; शक्तोऽपि गन्तुं भजते हि यानं पान्थः सुखार्थ किमु यो न शक्तः । .-मूलन्छया:-राजगृहे यावत्-एवम् अवादीत:-चमरस्य भगवन् ! असुरेन्द्र स्य, असुरराजस्ले कति पर्षदः प्रज्ञप्ताः? गीतम । तिलः पर्षदः प्रज्ञप्ताः, तद्यथा-शमिका(शमिता), चा, जाता; एवं यथाऽऽनुपूर्या यावत्-अच्युतः कल्पः, तदेवं भगवन् ! तदेवं भगवन् ! इति:-अन. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy