________________
८०
तरंगलोला
अवयासिया य उद्धाइऊण तत्थ य (?) पुणो मए चेडी । भणिया य हास-पुलकाइयाए वयणं इमं घरिणि ।। ६३७ पडिभग्ग-सोग-वेगा साहीणो मे पिओ त्ति आसत्था । घरिणी निययम्मि घरे हरिसेण अहं न माईया ॥ ६३८ ण्हाया कय बलि-कम्मा अरहते सुविहिए य नमिऊणं । उववास-पारणं सुह-मणेण खमणस्स कासीय ॥ ६३९ तो उवखेवदा(?) सीयल-पत्थयम्मि पवणेण तूलि-मज्झम्मि। तं घरिणि खमण-पारण-परिस्समं वोक्कसेमाणा ॥ ६४० तस्स समागम-कारण-मणोरहे बहु-विहे वि चितंती । हियय-गएण रमंती अच्छामि पिएण वक्खित्ता ॥ ६४१ ताहे य चेडिया मे पासाओ अवसरित्तु सारसिया । अह कंपि मुहुत्तं अच्छिऊण पुण आगया पासं ॥ ६४२ उहं विणिस्ससंती बाहाविल-लोयणा सु-परितत्ता । बाहं निरुंभमाणी इमाणि वयणाणि भाणीय ॥ ६४३ सो किर पुहईवाहो सत्थाहो मित्त-बंधव-समग्गो । तुह (?ज्झं) कएण उवगओ सेट्ठिमुवट्ठाण-मज्झ-गयं ॥ ६४४ भाणीय सत्थवाहो धणदेवो पउमदेवयस्सम्हं । दिजउ तरंगबइया भणह य किं दिजऊ मुल्लं ॥ ६४५ तो किर दुट्ठो(?) इमाणि उवयार-सुण्ण-विरसाणि । तस्स पणयावहार करणाणि वयणाणि भाणीय ।। ६४६ कम्म जस्स पवासो [वासो य जस्स नियए घरे नत्थि । कह तस्स सब-देसातिहिस्स दाहामि हं धूयं ।। ६४७ बद्धक-वेणि बियणा-उक्कंठा नट्ठ-मंडणारंभा । अणुबद्ध-रुएव्वय(?)-गलित-तंबच्छि-मुह-कमला ॥ लेह-पवत्ती-पणयणा x x x भत्तु-विप्पओगम्मि । सुद्ध-जलोहलियंगी(?) उ मइल्लंगी छणेसु पि ॥ ६४९ पावेज बालिया मे सत्थाह-कुले सुसंपयाए वि । थोऊणय-वेहव्वं जावज्जीवं फुडं दुक्खं ॥ ६५० उवगय-हाण-पसाहण-सुगंध-वर-वास x x x । x x x x x x दरिदस्स वि य देज्जं ॥ ६५१ एवं किर पडिसिद्धो पडिसामि(?) हास-पणयग्ग-सम्माणो। पयडं विडंबिओ (?) सत्थाहो निग्गओ विमणो ॥ ६५२
६४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org