________________
५४
तरंगोला
महिला-जणस्स वियो मा होज्जा उपवणम्पि रमउंति । आगमग-कारणं तो न मए सम्भावओ कहियं ॥४२१ एयं निसग पथणं संमंतो अहिय-दुपिखओ ताओ । अइरेय-बद्ध नेहो पुरोहितो महं. उवरि ॥४२२ अन्मा-कपिए नाल आणिओ नय-विहाणुओ पेज्जो । विज्जा-गणेण जो नयरे सयले खाय-कित्तीओ ॥४२३ उत्तम-कुल-प्पसूओ गंभीरो सील-पच्चय-समिद्धो । सुह-हत्थो सिव-हत्थो लहु-हत्थो सत्थ-कुसलो य ॥४२४ सो सव्व-वाहि-लक्खण-नियाण-निग्गह-पओग-विहि-कुसलो । पुच्छइ सुहासणत्थो विवरिय-अत्थं ममं तत्थ ॥४२५ किं ते बाहइ बलियं जरो य सिरवेयणा य तं साह । पत्तिय(?) तं वेलं जा ते सव्वं पणासेमि ॥४२६ केरिसओ आहारो कलं आसी य अवि य ते जिण्णं ।। निहावण यण-मुद्दा (?) कह ते रत्ती गया अज्जं ॥४२७ कहिओ मे आहारो सारसियाए निसाए पज्जंतो । उववण गमणं च महं जाइस्सरणं विणा घरिणि ।।४२८ दण पुच्छिऊण य आलक्खेउं ममं च गहियत्थो । सो जंपिउं पवत्तो सत्थावत्था इमा कण्णा ॥४२९ जं लोए जिमिय-मेत्तो होइ जरो सिभिओ मुणेयव्यो । पित्तं (?) जरो जरत जिग्गंते बाइओ होज्जा ॥४३० एएसु तिसु वि कालेसु हवइ सो सण्णिवाइओ होइ । तस्स वि य पबल-सेसो (?) बहुय। दोसा मुणेयव्वा ॥४३१ दोसा अहवा तिण्णी एत्तो किर लक्खणांणि सयराह। दीसंति जत्थ सो सण्णिवाय-जरओ मुणेयव्वो ॥४३२ दंड कस--सत्थ-पत्थर-पहार-दम-पडण-पेल्लणादीहि । संभवइ जो विसेसेण सो उ आगंतुओ जरओ ॥४३३ एतेर्सि एक्कयरं अहयं जं लक्खणं न पेक्सामि । सत्था हु होह तुब्भे सत्थ-सरीरा इमा कण्णा ॥४३४ जाण-क्खोभेण धुया उववण-परिहिंडणा[ए] किलम्मिया । जाणइ जरो त्ति बाला परिस्सममिमं सरीरस्स ॥४३५ अहवा चित्त-वियारो कोई एयाए सोग-डर जणिओ । तेणुव्यिग्गा बाला लविखज्जइ नण्णहा एसा ।।४३६ इय भाणिऊण य तहिं अम्मं तायं च हेउ-जुत्तीहिं । कय सम्माणो भक्णाओ नीइ विसज्जिओ वेज्जो ॥४३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org