________________
तरंगलोल
चक्काय-जुयल-पेच्छण-परिरत्त-मणाए तत्थ सयराह । सो मज्झ चकवाओ हियय-तलायं समोइण्णो ॥३८८ संभरिया य वयंसी गुण-रुइया चक्कवाय-जाई मे । सव्वा जहाणुहूया जा ते कहिया मए एसा ॥३८९ पिय-विप्पओग-कलुणं सरियव्वय-कारणं महं एयं । सव्वं जहाणुभूयं [?ते] मे कहियं समासेण ॥३९० मह जीविएग तं साविया सि मा कस्सई परिकहेज्जा । ए य तेण सहाहं जा ताव मिलेमि कंतेण ।।३९१ जइ मे होज्ज करुंची तेण सह समागमो इह लोए । । तो नवरि माणुसे हं वयसि भोए अभिलसेज्जा ॥३९२ आसा-पिसाय-विस्सा(?त्ता)सिया अहं सुरय-सोक्ख-लोहिल्ली । सत्त-वरिसाणि सुंदरि तल्लिच्छा हं पडिच्छामि ॥३९३ अह जइ वि न तं पेक्खं वयसि हियय-घरवासय मज्झ । जिण-सत्थवाह-पहयं तो मोक्ख-पहं पवज्जामि ॥३९४ तह य पुणो तह काहं जह हं पिय-विप्पओग-संबंध । संसार-पास-सुलहं पुणो वि दुक्खं न पावेमि ।।३९५ काहं समणत्तणयं अव्वाबाह-सुपव्वयारुहणं । जम्मण-मरणांईणं विरेयणं सव्व-दुक्खाणं ॥३९६ एवं सिणेह-वस-अहेय-पेम्म-रत्ताए तत्थ मे घरिणि । कहइत्तु चेडियाए विभाविओ चेव मे सोगो ॥३९७ सोऊण य सारसिया एयं वच्छल्ल-भाव-मिउ-हियया । मे दुक्ख-सोग-संतप्पणेण रुइरी य सुइरं पि ॥३९८ भणइ य म रोयंती हा जह से हियय-सोस-क्कीवारं(?) । पिय-विप्पओग-मइयं दुक्खं सामिणि इमं विइयं ॥३९९ एए पुव्व-कयाणं कम्माणं नियय-पाव-रुक्खाणं । काल-परिणमे पक्कीहवंति कडुया फल-विवागा ।।४०० सामिणि मुयसु विसाय इह पि ते देवया-पसाएणं । चिर-परिचिएण हेही तेण सह समागमो भीरु ।।४०१ इय हं तीय स-करुणं पिय-वयणोप्पिय-सुहेहि बहुएहिं । अणुणीय पज्जवत्थविया ?) उदएण पमज्जियंसू य ॥४०२ चेडीए समं कयलीहराहिं विनिग्गया गया अहयं । . जत्थ य अम्मा-पुरओ ललइ,य सो. परियणो परिणि ॥४०३
- Jain Education International
For Private & Personal Use Only
www.jainelibrary.org