________________
४८
तरंगलोला
सर-संधण-जोगेणं उट्ठविओ अरणि-संभबो अग्गी । सग्गो एत्ति(?) ससई घोसेमाणेण वाहेण ॥३७१ दठूण तयं अग्गिं स-धूम-जालुज्जलं पियस्सुवरि । अइरेणं व वणं वण-दवेण सोएण तविया हं ॥३७२ अत्ताणं अत्ताणं कयंत-विउत्त(?)-दुक्ख-संतत्ता । रोयामि विलवमाणी हियएण पियं इमं बती ॥३७३
सर-सरिय-वावि-वप्पिण-तलाय-जलहि-णिवाणेसु मुइओ तं । रमणमणुभूइयमिणं(?) किह सहिहिसि दारूणं अग्गि ॥३७४ वांउ-बल-चलोणल्लिय-जाला-मालज्जलेण अणलेण। . कंत तुमे डझंते डझंति विमज्झ अंगाई ॥३७५ तुट्ठो होउ कयंतो जणस्स सुह-दुक्ख-तत्ति-तल्लिच्छो । जेण पिय-संपओगो काऊण विहाडिओ मज्झ ॥३७६
हमयं मे हिययं अरई दुक्खस्स भायणं मण्णे । जं तुज्झ इमं वसणं दटूठूण न फुद्रयं x x x ||३७७ तीहा(?) सयहुत्तं पिय-पास-गयाए विसहिउँ अग्गिं । न य मे वरं विसहिउ इट्ठ-विओगुट्ठियं दुक्खं ।।३७८
एवं बिलवंतीए महिलत्तण-साहसेण मे जाया । सोगाइरेग-परिपेल्लियाए मरियव्वए बुद्धि ॥३७९ अवयरिऊण य तो हैं पियंग-संसग्गि-सीयलं अग्गि । हियएणं पुव्व-गया सा हं पच्छा सरीरेण ॥३८० तो पिययम-संसगिंग अग्गि निय-कंठ-कुंकुम-सवण्णं । अवयरिया मि ससोया असोय-गुच्छं महुयरि व्व ॥३८१ गुरु-गुरु-गुरुस्स दित्तेण अग्गिणा कणय-पिंगल-सिहेण । डझंतं पि सरीरं पिय-दुक्खत्ता न वेदेमि ॥३८२ तत्थ वि पिएण समय सारसिए निहण-पुव्व-गएण य । सोयग्गि-जाल-संदीविएण तेणग्गिणा दड्ढा ॥३८३ एवं साहतीए पिययम-मरणं च अप्पणो तह य । दुक्खेणुप्पण्णेणं घरिणि अहं मुच्छिया पडिया ॥३८४ पञ्चागय-पाणा संखुहिय-मण-हियया अहं । सणियं पवरे वउहर(?) बेमि सारसियं ॥३८५ तत्थ मया हं संतो इमम्मि कोसंबिय-नयरिव्वंगे(?) सव्व(?)-गुण-संपण्णे उववण्णा सिट्ठि-गेहम्मि ॥३८६ एए य जल-तरंगे रहंग-सरि-नामए सरयंगे । दठूण डढिओ मे वयसि उक्कंपओ तिव्वो ॥३८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org