________________
तरंगलोला
अहमवि अप्प-त्तइया ओइण्णा जाण-वाहणाहिंतो । ताहि महिलाहिं सहिया उज्जाण-वरम्मि पविसामि ॥२२६ उत्तुंग-धवल-पायार गोउरं फुल्ल पायव-समिद्धं । वियरंति महिलियाओ नंदणवणमच्छराउ व्व ॥२२७ भंजति पुप्फ-गोच्छे वच्छाणं तत्थ लांच्छ-निलयाणं ।। पल्लव-गोच्छ-धराणं पेच्छंतीओ उववणं तं ॥२२८ एएह सत्तिवण्णं [पेक्खामो तं ति तो भणइ अम्मा । फुल्लेहिं सूइओ जो सर-तड-जाओ त्ति कण्णाए ॥२२९ तो सो जुवई-सत्थो पयच्छ(? १)ए मसिण-गमण-पत्थाणो । अम्ममणुयत्तमाणो णिएइ तं सत्तिवण्ण-दुमं ॥२३० अहमवि समवा(?ल्ली)णा धाई-सारसिय-चेडियाहिं समं । नयण-मण-मोहणेसुं पेच्छणय-सएसु लुब्भंती ।।२३१ सरय-गुण-समोयरियं नाणाविह पुप्फ-पीवर-सिरीयं । सव्य-जण-नयण-सुभगं उज्जाण-बरं . पलोएमि ॥२३२ हिंडामि पुप्फ-मयरंद-पिंजरा महुयरी विव वणम्मि । कण्ण-सुहाणि सुणंती रुयाणि पक्खी-सहस्साणं ॥२३३ तत्थ य घण-व्ववाए सरयागम-गलिय-पेहूण-कलावा । मोरोमय-परिहीणा जिय-जूययरु व्वरवायति(? रोवेइ) ॥२३४ केली-घरए ताली-घरे य चित्तघर-लवणघरे य । धारा-घरे य अहयं मोहण-घरए य पेच्छामि ||२३५ धूमायइ व्व सत्तच्छएहिं जलइ व असोय-रुक्खेहिं । नियइ व इज्जतं पुप्फिएहिं बाणेहिं उज्जाणं ॥२३६
संगलिय-बहल-पण्णं कुसुम-भरोणमिय-सव्वओ-छण्णं । अह तत्थ सत्तिवण्णं किंचि(?) परिपुण्ण-लायण्णं ॥२३७ तं फुल्ल गोच्छ-धवलं छप्पय-गुंजंत-पंति-परिणद्धं । कय-नीलुप्पल-मालं व कामपालं पलोएमि ॥२३८ बाएणं पडियाओ पिंडीओ तस्स धरणि-मंडीओ। दहि-कूरं मण्णंता खुंटंति समंतओ काया ।।२३९ पत्त-पुड-प्पडिछण्णं नियय-थण-पमाण-पीवरं तत्तो । भंजामि पुप्फ-गोच्छ उत्ताणय-रुप्प-कोस-निभं ॥२४० तो मे मुह-सयवत्तं सयवत्त-विसुद्ध-गंधियं सुरभि । पंकय-लोभेणं महुमत्ता भमरा उवसरंति ॥२४१ भमरा रिभिय-मोहर-महुर-सुह-सरा सरा अणंगस्स । अल्लीणा मे वयणं पंकय-भंतीए गुंजंता ॥२४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org