________________
२१०
तरंगलोला
आगिट्ठि-चिंध-पट्टे २०६ आबद्ध-पंजलि १२०९ अबद्ध-मल्ल-दामा १२९३ आभरण-वसण° २०७
अह मज्जण-मंडण ० ४०४ अहमवि अप्प-तइया २२६ " गच्छामि १०६८
तं पेच्छामी ८३३ तो संभता ८२८ नयरि० ४१० पणासगं ११३५ य जाण ° १२००
य त उवगया ६९० " समवइण्णा २३१ अह मं अणुपालंतो १०८२ अहयं अणंतस्भवे १३७७ अहयं कासव-पुत्तो ७०३ " खु मयण-सर° ८२१ " च इहं पत्ता ६२६
च भाउगाणं १२२६ पि ण्हाइऊणं १३४
पि तत्थ ४३८ " पि सहीहिं १२६ " पि सहीहिं २०५ " भणामि घरिणी २८२ " वच्छपुरीए १०७२ अह रूव-विम्हिय-मई ६९ अहवा किं मे ५४ अहवा चित्त-वियारो ४३६ अह समय-निउण ° १३१७ अह सेट्ठि-सत्थवाहा १६०७ अह सो कुम्मासहत्थी ११२२ अह सो सामिय-वयणं ९९३ अह हरिय-पत्त-सामं ११९४ अंक-परंपर-बूढा ११२ असावसत्त-तुबो ३३५ अंसु-विलिव्विलडं ९३७ अंसूणि य मे पुछइ २७३ अंसहिं धोवमाणी १०१५ . आगारेहिं य अहय ८७८
आभरण-वेलाय ८५५ आभूसणुज्झिएण ३५ आमरणंत-निरंतर ० ३८७ आमंतिया य ११६५ आमिसं मच्छा ५१४ आयंब-रूढ-मंसू ३३३ आयंबिल-वय ० ४५३ आयारिंगिय-भावेहिं ४९१ आयास-तलाए ५४३ आरक्खिय-महयरए ४१५ आरंभमाणस्स फुड १०२१ आरूढो मि पइण्णं ५९८ आरोग्ग कोसलं ७५९ आवडिय-सोग-हियओ ४९९ आवतंता व जहा ८६९ आवाणयम्मि केहिं १०१९ आसण्ण-निद्ध° ११९८ आसंससु सीहो ° ५३५ आसा-पिसाय ° ३९३ आसीय(2) समुह-पंडर ० १२०६ इक्खाय-राय-वसभो १४९८ इच्छति जं त ८४३ . ईच्छामि जाणिउं जे ७५ इच्छामि ववसिउ १५११ इच्छिय-बिसय १६०३ इब्लि-समिद्धी-गुण ° ११७१ इट्टी-गाव-रहिया ८३ इणमो जह बहु-दिवसे ९४० ईणमो जुवाण-बंदि ९५७ इणमो य कलुण ° ६१५ इणमो य चक्रवाई ५७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org