________________
१८८
तरंगलोला
बहुसो य निरिक्खंतो न वरं पेच्छामि भवण-वर-निचय । न-य मे दिद्वं पुत्वं इणमुज्जाणं कयाई पि ।।१४९६ तो तं विजाणमाणो भणाइ मं पाहुणो त्ति नाऊणं । इणमो उज्जाण-वरं सयडमुहं नाम नामेण ॥१४९७ इक्खाय-राय-वसभो वसभो किल ललिय-वसभ गइ-गामी। आसीय भरहवासे कुमारसुयती(?) वसुमतीए ॥१४९८ सो किर हिमवंत-धणी मंडल-वलयाउल-गुण-समिद्धं । सागर-रसण-कलावं पुहई महिलं व मोत्तूणं ।।१४९९ गब्भ-पुणब्भव-भीओ अपुणब्भवणस्स उज्जुओ माय (?)। तइया नीसामण्णे सो पुण्णमणुत्तरं कामी ॥१५०० तो तस्स सुरासुर-पूइयस्स वर-नाण-दसणमणंतं । इहई किर उप्पण्णं वडस्स हेट्ठा निविट्ठस्स ॥१५०१ तो तस्स इमा महिमा कीरइ अज्जावि लोग-नाहस्स । पडिय-भवस्स य पडिमा देवकुले ठाविया एसा ॥१५०२
एवं सोऊण अहं वडं च पडिमं च वंदिऊण तहिं । पस्सामि भव-गुण-निहिं समणं तत्थेक्क-पासम्मि ॥१५०३ हिययम्मि निवेसिय-पंचेंदिययं निव्वुयं सुह निसणं । अज्झप्प-झाण-संवर-निरुद्ध एक्कग्गयं वित्तं ॥१५४ उवगंतूण य पाए अ-पाव-हिययस्स घेत्तूण । संवेग जाय-हासो कांजलिउडो अहं बेमि ॥१५०५ अवगय-माण कोहो अहिरण्ण-सुण्णिओ निरारंभो । इच्छामि ते महायस सीसो सुस्सुस्सओ होउं ॥१५०६ जम्मण-मरणावत्तं वह बंधण-रोग-मयर-परिवरियं । तुभं तरीए तरिउ संसार-महण्णवं इच्छं ॥१५०७ कण्ण-मण-नेव्वुइ-करं वाणिं भणिओ निरुद्ध दुद्ददु(?)। दुक्खं समणस्स सया गरुया जाव सुगुणा वोढुं ॥१५०८ खधेण व सीसेण व भारो सुहरो(?) नणु वोढु जे । इणमो उ अ-विस्सामं सील भरो दुक्करो वोढुं ।१५०९ तो तं बेमि पुणो हं नत्थि बसियस्स दुक्करं किंचि । कायव्वमिह पुरिसस्स कामे धम्मे व्य (?) कज्जेसु ॥१५१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org