________________
... तरंगलोला
धण्णा कलत्त-गोत्तीउ निग्गया पेम्म-बंधण-विमुक्का । उवसंत-राग-दोसा सम-सुह-दुक्खा पविहरंति ।।१४८२ एव मतिं धारेत्ता उत्तर हुत्तो पयट्टिओ मि अहं ।
वत-चरण-लद्व-सारं काम गुण-परम्मुह-मतीओ ॥१४८३ तो पद्दक-मल-मलिणं फलयं अविकिरिय-एक पासम्मि(?) । नर रुहिर-सांडय खंडयं व(?) तस्स सयासम्मि ॥१४८४ पत्तो मि पुरिमतालं स ताल-वण-गहण-मंडिउज्जाणं । तं देव लोग-सारं अलकापुरिय अणुहरंतं ॥१४८५ तस्स य दक्षिण-पासे पउम-सर-तलाय-मंडिउद्देसे । उबवण-गुणा इरित्तं नंदणवण-सच्छह सिरीयं ।।१४८६ छ उउय पुप्फवयारं फलोवय-वुसाउलं(?) स-चित्तसह । मयण-मण निव्वुइ-करं सजलंब्भं पिव(?) गंभीरं ॥१४८७ भमर-गण-दरिय-महुयरि-परहुय-रिभियं महुयर-सद्दालं । उज्जाण-यर गणाणं एकाकारं व पुहईए ॥१४८८ 'एक्कोत्थ नवरि दोसो जं परहुय-महुर-महुयरि रुएहिं । कुणइ कहा-विकहाओ जणस्स कुसले(?) भणियस्स ॥१४८९ निग्गलिय धवल-जलहर-पहर(?)-गोरं छुहा-रस-विलितं । तुंगं सीह-निसाई देवकुलं तत्थ पस्सामि ॥१४९० खंभ-सय-सण्णिविट्ठ लट्ठ सुसिलिट्ठ-कट्ठ-कय-कम्मं । रुंदं महा-निवेसं तत्थ य पेच्छाघरं पेक्खं ॥१४९१ पेच्छाघरस्स पुरओ पीढं बहु-भत्ति-मंडियं तुंग। पासं स-चेइयागं नग्गोह-वडं कय-पडायं ॥१४९२ सच्छत्त-मल्ल-दामं स-लोमहत्थं स-चंदण-विलितं । उज्जाण दुम-गणाणं. कारतं आहिवच्चं व ॥१४९३ तमहं बडमहिवडिओ पयाहिणं देउलं करेमाणो । कोमल-पत्तल-सालं सुह-सोयल-पत्तल-च्छायं ॥१४९४
तत्थ य पुच्छामि जणं इणमो किं-नामयं उबवणं ति । कस्स य देवस्स इमं कीरइ इय सुंदरी पूया ॥१४९५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org