________________
१७०
तरंगलाला
नवरं एत्थ विसेसो माणुस-भावम्मि होइ जीवाणं । जं सव्व-दुक्ख-मोक्खं मोक्स्वपयमिओ हि संकमइ ॥१३५७ अण्णाण-रुक्ख-गहणे संसार-महावणे जिणवरेहिं । निव्बाण-महापंथो विज्जा चरणं च उवइट्ठो ॥१३५८ सेंजम-जोग-निरुद्धम्मि आगमे तव-विसोहिए सेसे ।। खीणम्मि सब-कम्मे कम्म-विसुद्धो भषइ सिद्धो ||१३५९ एक्क-समएण वच्चइ स इतो हि परम-पयं अणाबाहो । संसार-भय-विमुक्को लहइ सुहं अक्खयं मोक्खं ॥१३६० इह नाणा-भव-गति कारणेहि कम्महिं विप्पमुक्को सो । उद्धं सभाव-सिद्ध सिद्धस्स गती असंगस्स ।।१३६१ उवरिं अणुत्तराणं तहियं अज्जुण-सुवण्ण-संख-निभा । तेलोक-मत्थयत्था छत्त-रयण-संतिया पुढवी ॥१३६२. सिद्वी सिद्धि-क्खेतं परमं च पयं अणुत्तर-पयं च । बंभपदं(?) लोग-थूभिय त्ति वि सीय त्ति नामाइ ।।१३६३ इसीपब्भाराए सीयाए जोयणम्मि लोयंतो । तस्सुवरिमे ति-भागे सिद्धाणोगाहणा भणिया ।।१३६४ जाणंतो सव्वे भावे य अवितहं सिद्धो(?) । जं खविय-राग-दोसो तो तेण ण लिप्पइ पुणो वि ।।१३६५ जं संठाण इहइं भवं चयंतस्स चरिम-समयम्मि । आसीय पदेस घणं तं संठाणं तहिं तस्स ।।१३६६ सो आगासे सिद्धालयम्मि सिद्ध-गहणम्मि ओगाढो । अविरुद्धो तेहिं तहिं समं अणंतेहिं ॥१३६७ एव भणतं समण घरिणो साहट्ट-तणुरुहा अम्हे । इच्छामो अणुसट्टि ति बेमि सीसे निहिय-हत्था ।।१३६८ भणिओ यपिययमेणं सो साहू वंदिऊण विणएण । लद्धा हु ते सुलद्धा जं तारुण्णे विगय-संगो ||१३६९ साहेह अणुवरोहेण मज्झ कह तं सि लद्ध-सामण्णो । अणुकंपं काऊणं भयवं कोऊहलं मज्झं ॥१३७० तो तत्थ महुर-संगय-मियक्खरं निव्वियार-मज्झत्थे । इणमो कहेइ सु-मणो जिण वयण-विसारओ समणो ॥१३७१ .
चंपाए अबर-जणवयासन्ने अडवि-संसिए देसे । मिग-महिस-णेग-दीविय-वणहत्थि-कुलावतिण्णम्मि ॥१३७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org