________________
तरंगा
अह तं धम्म-गुण-निहिं माया-मय-मोह वज्जियमसंग । झाणोवओग-पडिसिद्ध-काय-वडं(?) उवगया मो ॥१३०९ सिर-विरइय-कर-कमलंजलीए विणएण परम-भत्तीए । खण संजम-मज्जायं कत्तुं सामाइयं पत्ता ॥१३१० उग्ग-उबसग्ग-सहं अव्वग्ग-मणा तहिं दुयग्गा वि । काउस्सग काऊण य स-समग्ग गुण-समग्ग ॥१३११ सव्वावस्सग-सुद्धं(?) कम्म-विहेढगं निसुढिऊण । तिविहेण विणय-कम्मं किति-कम्मं तस्स कासि म्हे ॥१३१२ काऊण य किति-कम्मं विसेसओ नीय-गोय-अप्पोयं । फासु-विहारमविग्घं च पुच्छिओ णे तव-गुणेसु ॥१३१३ तो भणइ सव्व-दुक्ख-पमोक्खणं खविय-सव्व-विसय-सुहं । पावह अव्वाबाहं अतुल-सुहं अक्खयं मोक्खं ॥१३१४ सीसेह पडिच्छेऊण तस्स वयणं कयं अ-सावज्जं । धरणियलम्मि निविट्ठा पहट्ट-मणसा दुयग्गा वि ॥१३१५ तं पि य सुठुवउत्ता विणय-भरोणमिय-जंतिया अम्हे । पुच्छामु निच्छय-सुहं जर-मरण-निवारणं धम्मं ॥१३१६ अह समय-निउण-परमत्थ-वित्थरं बंध-मोक्ख-पायडणं । इणमो सवण रसायण-मणोहरं भणइ सो समणो ॥१३१७ पच्चक्खं उवमा आणा य जिणवरुद्दिट्ठा । चत्तारि साहणाई भणियाई बंध-मोक्खस्स ॥१३१८ इंदिय-गुण-संजुत्तं आसणं दिट्ठ-दोस-गुण-सारं । जं सव्व-भोम-सिद्धं तं दव्वं जाण पच्चक्खं ॥१३१९ जं दव्वमदिट्ठ-गुणं गुणेगदेसेण दिसारमिणं । गुण-दोसेणणुगम्मइ तं दव्वं जाण . अणुमाणं ॥१३२० पच्चक्खेण परोक्खं दध्वं दव्वेण जं सु-सरिसेण । उवमिज्जइ निहोसं तं .उवमाणं वियाणाहि ॥१३२१ पच्चक्ख-परोक्खाणं दव्वाणं तिविह-काल-जुत्ताणं । जं सुय-नाण-ग्गहणं तं उवदेसं ववइसंति ॥१३२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org