________________
तरंगलोला
ताएण य णे भणियं कीस महं पुव्वमेव नो कहियं । होती न आवई भे न य छायग्धं इमं हेतं ॥१२३६ थेवं पि य उवयारं अहियं सुयणो कयण्णु-भावेण । मण्णइ रिणं पिव जहा पच्चुवगारं अ-काऊणं ॥१२३७ उवयार-भरक्कंता उवयार-रिणेहि बढमाणेहिं । किह उस्ससंति पुरिसा पच्चुवयारं अ-काऊणं ॥१२३८ मंदर-गिरि-गुरु-भारं भवे भरं मत्थए कयं वहइ । सुयणो कओवयारो जाव न दुगुणं पडिकरेइ ।।१२३९ तं सफलं पुरिसं(?) काहामि आगमेऊणं । तुभं जीविय-दाणेण जेणम्हं जीवियं दिण्णं ॥१२४० एयाणि य अण्णाणि य गहवइणा तत्थ जंपमाणेण । तह अणुणीया अम्हे घरिणी सस्थाह-सहिएण ॥१२४१
तुट्ठो सयण-परियणो तत्थागमणेण णे पर-जणो य । सिग्धा य आगया णे पिय-पुच्छणयाम्म सा नगरी ।।१२४२ दिजइ इच्छा-इच्छिय-घडियमघडियं सुवण्णयं वत्थं । तालायर-मंगल-वायगाणं पिय-पुच्छयाणं च ॥१२४३ कुम्मासहत्थियस्स वि दिजइ तोसेण कणय-लक्खं ति । एक्काभरणं च पुणो दिण्णं मह सव्व-सयणेहिं ॥१२४४ कइवय-दिवसेसु तओ कुलघर-विभवाणुरूय-रमणीयं । वत्तं विवाह-कम्मं अणण्ण-सरिसं पुरवरीए ॥१२४५ तं च अणण्ण-सरिच्छे कमेण वत्तं महूसवं अम्हं । पेच्छणयमणोवमयं आचिक्खणकं वहु-जणस्स ।।१२४६ अम्हं दो-बि कुल-घरा पीइ-निरंतर-सिणेह-संबद्धा । एक्क-कुलं पिव जाया सम-सुह-दुक्खेण य गुणेण ।।१२४७ पंच अणुव्वयाइं महव्वए(?) मह पिओ गहेच्छीय । अवगाढो य विसालं जिण-वयण-सुई अमयभूयं ॥१२४८ सव्व-मणोरह-परिपूरगं च पुण्ण-मणोरहंसि मए । उज्जमियं जह भणियं तवयं आयंबिलट्ठ-सयं ॥१२४९ भणिया य चेडिया मे जइया पिय-संगया गया अहयं । का आसि वट्टमाणी तुझं च घरे च णे तइया ।।१२५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org