________________
१५२
तरंगलोला
दहि-लाय-सुद्ध-पुप्फेहि तत्थ कय विउल-देवया पूयं । विरइय-बंदणमाल स-कमल-कलसुज्जल-हारं ॥१२१९ तं सो भवणमइगओ सहसा बीय कोट्ट-लद्वे(?) । पुण्ण-मणोरह-सुमणो मए समयं समुत्तिण्णो ॥१२२० अप्प-कय-दोस-लज्जिय-विजंभिया तो तहिं अइगया है । ससुर-कुलस्स विसालं जणाकुलं अंगणं रम्मं ॥१२२१
सव्व-कुलेण-समग्गो तत्थ य पुव्वागओ गहवई मे । सत्थाहेण समं अच्छइ य पवरासण-निसण्णो ॥१२२२ अह अम्हे संभंता तेसिं पच्चक्ख-देवभूताणं । पाय-कमलेसु निवडिया अम्हे आलोयमाणाणं ।।१२२३ तेहि य मो अवगूढा सीसे अग्घाइऊण य सुदिढे । आणंद-अंसू-विगंधिएहिं अच्छीहिं तं वेलं ॥१२२४ अम्मा-सास्य य पायएसु निवडंतया समवगूढा । अहियमणाह-परुण्णाहिं पण्हयं मुंचमाणीहि ॥१२२५ अहयं च भाउगाणं जह-कर्म विणय-नमिय-सिर-कमला। पाएसु निवडिया मो बाह-जल भरिय-अच्छीणं ॥१२२६ अण्णोय जो जणो मे अंजलि-करण संभासिओ सव्यो ।। सव्वो य पेस-वग्गो पडिओ पाएसु तत्थम्हं ॥१२२७ धाइ य पुव्घ-धरियं बाहं मुंचइ य सा य सारसिया । ताहे निप्परिहासं तुसार-सलिलं लयाउ व्व ॥१२२८ गहवइ-सत्थाहाणं च तत्थ मुह-धोवणं गय-मुहेणं ।। भिंगारेणुवणीयं जं पुण य(?) कंचण-मुहेण ॥१२२९ सव्वेणम्हे बंधव-जणेण संजाय-कोउहल्लेण । तत्थासीणा सत्था पुव्व-भवं पुच्छिया घरिणि ।।१२३० तेसिं साहइ रमणो रमणिज्जं चक्कवाय-जाई तं । सव्वं जहाणुभूयं मरणंतं विप्पओगं च ॥१२३१ तं चित्त-कम्म-कारण-समागम तह घराउ निग्गमणं । नावाए अवक्कमणं उत्तरणं चोर-हरणं च ।।१२३२ जीयस्स य संदेहं पल्लीए वि य व(?) तं मज्झ । तप्तो पलाणमणुपालणं च तं तक्करेण कयं ॥१२३३ अडवीओ निग्गमणं गाम-पवेसं च आणुपुठवीए । कुम्मासहत्थि-संदसणं च कहियं पिययमेण ॥१२३४ सोऊण य वुत्तंतं कहियं तं अम्ह अजउत्तण । सोएण दो-वि पक्खा अम्हाणं तो परोइंसु ॥१२३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org