________________
१४४
तरंगलेोला
गंगा-तमस-समागम-पुंडकचडामणिं विपणि-पुण्ण । पत्ता पणासय मो ति-भाग-सेसम्मि दिवसम्मि ॥११५५ कुम्मासहत्थि-पेसिय-मणुस्स-संपाडिएण जाणेण । तत्थ पविट्ठा तुट्ठा मित्त-घरं अंति-वासिस्स ।।११५६ मज्जण-जेमण-समालहणाहिं पडिवग्गित्था तहिं सुदछु । पज्जत्त-लद्ध-निदो तं रत्ति मो सुहं वुत्था ॥११५७ धोय-मुह-हत्थ पाया अभिवाइय-देवया तहिं गोसे । सम-भय-खुहा-विमुक्का पुणो वि सेज्जासु अच्छामो ॥११५८ सुमुहुत्तकस्स तत्तो पिएण कुम्मासहत्थि-सहिएण । एमो त्ति कुल-घराणं कोसंबिं पेसिया लेहा ।।११५९ अब्भंगण परिमंडण-अच्छायण-विविह-काय सोक्खेहि । पाणेहिं भोयणेहिं य पडिकीलता तहिं वसिमो ॥११६: वसिऊण केइ दिवसे ओहरिय परिस्समा तहिं घरिणि । पडिलेह-लभ-तुट्ठा कोसंबिं उस्सुया गंतुं ॥११६१ पंथ-परिव्यय-मत्तं आणीय तेहिं हिरण्णय तत्तो । अच्छायणं च विविहं अह यंवाय (?) च रत्तं च ॥११६२ काहायणग-सहस्सं दिण्णं मित्त-घर-चेडरूवाणं । खज्जग-मोल्लं ति मया महिलाहिं निवारयंतीहि ।।११६३ लज्जीय तं पिययमो दाउं पणय पडिसाहणे भीओ। पच्चुवगार-निमित्तं अप्पो दाउ त्ति काऊणं ॥११६४
आमंतिया य अवयासिया य सव्वा मए महिलियाओ। मित्त घरस्स य पुरिसा पिएण आमंतिया य मए ॥११६५ मित्त-घर-जणस्स तहिं जहारिहं महरिहं सुमरणथं ।
अच्छायणं च विविहं आमंतंताण मे दिण्णं ॥११६६ . सव्वोसहि संजुत्तं गहियं ता तत्थ घरिणि पच्छयणं । पंथम्मि अणेग विहे जोगक्खेमे गणेतेहि ॥११६७ जाती-जव-संपण्णं अह आसं पवर-लक्खण-समग्गं । आरूढो मे रमणो पवहण पट्ठीए सो मज्झ ।।११६८ सत्थाह-गहवती-पेसिएण बहणा जणेण परिकिण्णो । कुम्मासहत्थिएण य समकं परिवार सहिएण ॥११६९ बहु-समर-करण विक्कम-उम्भामिय-नाम-निरगय-पयावा। पुरिसा आउह-हत्था आरक्खा अम्ह आढत्ता ॥११७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org