________________
१४०
तरंगोला
नाओ य अज्जपुत्तेण धणियमवगूहिओ य । [भणिओ य] किमागमणं ति देहि साहेहि मे सिग्घ ॥११२४ अवि कुसलं सत्थाहो अंबा भत्त-वग्गो य । x x x x x तो मुहुत्ताग ॥११२५ तत्थ विदिण्ण(?) निविट्ठो भूमितले साहए पिययमस्स । वामकरंगुलि-निवहं दाहिण-हत्थेण घेत्तूण ।।११२६ सेटि-भवणम्मि कण्णा गय त्ति अह निम्मले पहायम्मि । तो किर दासीयइ णे कहिओ भे पुव्व-संबंधो ।।११२७ रत्तिं च अवक्कमणं चोरिय-गमणं च सयण-पक्खस्स । कहियं जहानुभूयं सव्वं भे दास-चेडीए ॥११२८ भणिओ य सत्थवाहो घरमागंतूण सेट्टिणा कल्लं । सत्थाह खमाहि महं जं सि कडुइओ मए कल्लं ॥११२९ मग्गिज्जउ मे जामाउओ लहुँ एउ मा य बीहेउ । किं काहीइ उ पुत्तो विदेस वासे पर-घरेसु ।।११३० तुभं च पुव्व-जाई सव्वं साहीय आणुपुत्वीए । सत्थाहस्स गहवई जह कहियं दास-चेडीए ॥११३१ तुब्भं च विप्पओगेण वच्छला पर-जणं रुयाती । रोच्छीय कलुण-सरयं सोग-भर-पेल्लिया अंबा ॥११३२ भरिया य वच्छ-नयरी तत्तो बहु-जण-परंपर-सुईए । सस्थाह-सुओ जाईसरो त्ति सेट्ठिस्स य सुय त्ति ॥११३३ तो सेट्ठि-सत्थवाहेहिं तत्थ देस-नगरागर-सएसु । संपेसिया मणुस्सा समंततो मग्गिउं तुब्भे ॥११३४ अहमवि पणासगं पेसिओ मि तुन्भे गवेसिउं कल्लं । अज्ज य पत्तो वि तहिं न य तत्थ सुणं पवित्तिं ते ॥११३५ चिंतेमि खीण-दव्वा. धणिय-परद्धा कयावराहा य । पच्चंतासयंता(?) पुरिसा रहीय-विज्जा य ॥११३६ परिपुच्छिऊण निउणं तओ तहिं निरिक्खिउं इहमागओ। देवा य मे पसण्णा जं मे सफलो समो जाओ ॥११३७ तुब्भं च इमे दिण्णा सत्थाहेहिं समयं गहवतीहिं । लेहा स-हत्थ-लिहिय त्ति उवणिया तेण पणएण ॥११३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org