________________
१३८
तरंगलोला
लज्जावणयं माण-पडिसामगं परिभवस्स जं मूलं । कत्थ लहुत्तण-करगं माणिणि पणयं अहं काहं ॥१११० अत्थ-परिहीण-विगलो कओ वराक-सत्थ-मुहम्मि(?)विजणम्मि । सुलु वि किलिस्समाणो हवइ न पणई-परो सुयणो ॥११११ मं(?) पणएण धट्ठो दीण-वयण-जंपणेसु कय-निग्गमा । जिब्भा असब्भ-रहिया देहि त्ति न पच्चला वोतुं ॥१११२
... ...सव्वं माणमणग्घयं पमोत्तणं । तुब्भत्थे नत्थि महं किंचि अकायव्वयं नाम ॥१११३ वीसम ताव मुहुत्तं रच्छामुह-भूसणम्मि एयम्मि । देवकुलम्मि विलासिणि ता काहं भत्त-वित्तंते ॥१११४
छण-दिवसेच्छण-संपिंडियस्स पामर-जुवाण-सत्थस्स । विविह-कहाणं ठाणं चउम्मुहं चउत्थंभं ॥१११५ तत्थ य पहियावसहं समागमुप्पायगं गहवईणं । गामेल्ल-चेड-मोहण-घरं व सीया-घरं पत्ता ॥१११६ नमिऊण सव्व-सम्मंतीए(१) लोयम्मि विस्सुय-जसाए । दसरह-सुण्हाए......एगपत्तीए
सीयाए ॥१११७ हरिओसारिय-सुद्धम्मि भूमि भागम्मि तो दुयग्गा वि । तत्थ निसण्णा सालि-कणिसे व्व पव्वे वित्तम्मि(?) ॥१११८ पस्सामो य जुयाणं सव्वावत्तय-विसुद्ध-गत्तेणं । सिंधव-कुले निवत्तेण अस्स-पत्तेण आयंतं ॥१११९ पडिसण्ह-धवल-खोमय कुप्पासग-खोम[य] चलणिय समयं । पुरओ तुरिय-पहाविय-तडवडिर-वीर परिवारं ॥११२० नागर-तरुणो त्ति अहं म(१) लज्जिऊण य परस्सही?) जाया । सीयाघरस्स कोणे अटुंस संसिया अच्छ ॥११२१
अह सो कुम्मासहत्थी पयाहिणं देउलं करेमाणो । ददठूण अज्जपुत्तं हयाहिओ धाइओ सहसा ॥११२२ पडिओ य अज्जउत्तस्स तत्थ पाएसु सस्सर-परुण्णो । भणइ अह संति आसी तुम्हें गेहे चिरं कालं ॥११२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org