________________
१३२
एते अण्णे य बहू पासमंता (?)
ण
तस्थ अवत्थंतरे तरुमाणे (१) ।
सं
कंतारंतरं
*
tar भणेt तकरो णेमि कंतारं ति मा हु भाइत्था । अह गामा अभासे वच्चह एत्तो अवरहुत्ता ॥१०६७ अहमत्रि गच्छामि उ (१) खमहि थ जं सामियस्स आणाएँ । अण्णाणएण य मए बद्धा य हया य पल्लीए ॥। १०६८ सरलं महुरं संगयं मियक्खरं भणइ तं सहीयंतो । अह तक्करं गुणकरं पिओ पियंतो व दिडीए ॥। १०६९ तुम्हे आणाकारी तुभे उघयार- कारिणो अहं । जं णे अवत्तत्राणं (?) जीविय-दाणं इमं दिण्णं ॥ १०७० अत्ताणमसरणाणं अम्हाणं जीविए निरासाणं । उब्बद्धयाणं अम्ह छिण्णासा तुमे वीर ॥ १०७१
अहयं वच्छपुरीए पुत्तो धणदेव - सत्थवाहस्स । नामं च पउमदेवो त्ति मज्झ जो को श्रि साहेज्ज || १०७२ भणिओ य एहि तहियं अत्थं दाहामु ते सो भगइ ह (?) जाइ महं तत्तो गंतुं जइ होज्ज समावती - गमणं भे तो मा हु मं न दच्छिह एत्थ मए
निजिणष्फोड - विगलेन्तो (?) किच्छाहि उव्वहामो अतिवेगागय-गमणा वायं ?)
Jain Education International
तरिमा ॥ १०६६
हुक्का पडकाउं केणइ सव्वम्मि जीव-लोयम्मि । जिय- लोय- सव्व सारं जीविय-दाणं पर्देतस्स ॥ १०७५ अहं अणुग्गहत्थं नणु तुब्भेहि बहु-माण- पीइ-करो | आस-परिहो निग्गहेण काव्वओ होइ ||१०७६ सो भइ एव भणिओ नणु हं घण्णो अणुग्गहियओ य । सव्वं च मे कयं एव होइ जं भे त्थ परितुट्ठा ॥ १०७७ सो एवं जंपमाणो वच्चह तुब्भेति भाणिऊणम्हे । वच्चइ उत्तरहुत्तो अम्हे वि गया अवरहुत्ता ||१०७८
*
सुविउलं पि । इतो गच्छं ॥ १७७३
घरिणी भय-परिसुक्कोट्ठ-कंठ - जिब्भा
तत्थ
कारणेणं ( ? ) ।
साविओ सि तुमं ॥ १०७४
मोणिय वाय. संरंभा । उप्पह-पहट्ट - मिएण (?) ॥ १०७९ तन्हा - छुहा - किलंता हूं ।
पारखलंती ॥। १०८९
For Private & Personal Use Only
तरंगलाला
www.jainelibrary.org