________________
'रंगाला
केइ पर-दार-भीरू वच्चंति विणीय-संकुचिय-गत्ता । दीण त्ति स-पुरिस त्ति य दळूण ममं अक्सरंति ।।९७४ हंतूण तरुणमिणमो धुवमणुवम-रूव-जोव्वण-समग्गं । एयं काही महिलं महिलं सेणावई अम्हं ॥९७५ एवाणीय-अणाणिय-पुरिसा महिला तत्थ जंपिंति । पिय-मरणमतिदिसंता भयमतुलतरं जणंता मे ॥९७६ सलहंति मम तरुणा विसेसओ पिययमं च तरुणीओ। सेसोत्थ जणो दोसु वि अणुरत्तविर(?) मज्झत्थो ॥९७७ अरि-मित्तोदासीणेण तेण पल्लीजणेण दीसंता । तुंगं कंटय-वाडि सेणावइणो घरं णीया ॥९७८ तत्थ य दिण्ण-पवेसा अइणीया साह-मंडवं तुंगं । तं चोर-वसहि-गोठं सेणावइणो उवट्ठाणं ॥९७९ दिट्ठो य णे निविठ्ठो किसलय-निचयासणे तहिं घरिणि । चोर-गण-गामणी सो वर-भड-चूडामणी सूरो ।।९८० खिप्प-तवणिज्ज-कंती-धराए फुल्लाए असण-साहाए । सणियं वीजिज्जंतो महुकर-कोलाहल-करीए ॥९८१ वीर-भड-लंछणेहिं य अहिमुह-बहु(?) लद्ध-सग्घेहि । पहरेहि चित्तंगो संगाम-समालभणएहिं ॥९८२ बहु-समर-पुग्ग(?)-विहडिय-नियत्तण-घडिय-सुहड-सद्धेहि । चोरेहिं परिखित्तो जमो व्व जह काल-पुरिसेहिं ॥९८३ कोसिय-निसरिसक्खो उबद्ध-महंत पिंडिया-जंघो । कढिणोरु पीण-कडी सण्णय-पस्सोह रोधी(?) ॥९८४ मरण-भय-समुत्तत्थेहिं तत्थ अम्हेहि वेवमाणेहिं । सो पंजलि-कर-पुड-पाहुडेहिं संपूइओ चोरो ॥९८५ . सो णे भय-परिवट्टण-करीए आकुणियाए दिट्ठीए । निज्झाइयनिमिसच्छो हरिण-मिहुणयं व सदूलो ॥९८६ ते विय णे चोर-गणा सहाव-रोदाहिं ताहिं दिदीहि । दळूण रूव-लायण्ण-जोव्वणं विम्हिया जाया ।।९८७ गो-महिला बंभण-घायणाहिं बहुयाहिं पाव-बुद्धीहिं । निक्किव-निरिघण-हियओ अह सो सेणावई तत्थ ॥९८८ अम्हे य निरिक्खतो भीमो कंप-रहियं तहिं एक्कं । संदिसइ घोर-चोरं आसण्णं किंपि कंण्णम्मि ॥९८९ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org