________________
१०८
तरंगलाल
कंठे घोलिर-वाया रइ-उसुया थगथगंत-हियया हं । मयणेणं तोरविया संपुण्ण-मणोरहारंभा ।। ८७७
आगारेहिं य अहयं तहा पसण्णेहिं पुलकियांगीय । नावा-तलं कमेणं उल्लिहमाणी पियं बेमि ॥ ८७८ तं नाह देवयं पिव निवेइओ मे सयं तुह अज्ज । सम-सुह-दुक्ख सहाई आणोभोज्जा(?) अहं तुझं ॥ ८७९ न यह परिहरियव्वा तुज्झ कए कुलहरं परिहरंती । भत्ता य बंधव त्ति य मावहरेज्जाही स-हत्था ॥ ८८० अह चिय हु अह सरीरं धरेज्ज तुह रमण राग-पडिरत्ता। सुचिरं पि निराहारा तुज्झ वाहार-मेत्तेण ।। ८८१ न य हं तुमे विरहिया मुहत्त-मेतं पि धीर धारेज्जा । वाहार-वइगरं ते हियय-सुहकरं अलभमाणी ॥ ८८२ एवं भणिओ मणसा परिणाम-सुहावहं मया घरिणि । हिययाई माणुसाणं चल चित्ताइं गणंतीए ।। ८८३ तो भणइ मा ऊ(?)माही मा उक्कंठी पिउए कुलहरस्स । न वि ते विसाल-नयणे किंचि वि विउणं करेज्जा ॥ ८८४ सारइय-तिक्ख-नइसोत्त-चवल-संपत्थिया अपरितंता । अणुकूल-वाय-नोल्लिय-पसत्थ-धावंत-नावा . य ॥ ८८५ अचिरेण अम्हे सुंदर पंडुर-भवणेहि सोहियमुदारं । गच्छामो पसयच्छी कायंदिमणिदियं नयरिं ।। ८८६ तत्थ य पिउच्छिया मे तीसे वर-भवण-पुंडरीयम्मि । कीलिहिसि निरुव्विग्गा सग्गम्मी अच्छर वहु व्व ।। ८८७ सोक्खस्स खणी दुक्खस्स नासणी जीवियव्व-सव्वस्सं । कुल-वग्गयस्स मज्झ य घरिणी सि पिउ त्ति मं भणइ ॥ ८८८ तो चक्कवाय वासिय-संभारिय-पणय-तुरिएण रइयं । जरमइणीयमिदितेण (?) भुय-पंजरं निययं ॥ ८८९ पिययम-फरिसण-पाणेण तेण य(?) निव्वुया मि कया । गिम्हुम्हा-संतत्त व्व वास-निव्वाविया वसुहा ।। ८९० गाढमवगूहियाए य तह वि न निरंतरं समल्लीणो । तस्स उरे मज्झ उरो पीणत्तणेण थणयाणं ॥ ८९१ भाणुस्सय सोक्ख-सहावहेण रहसेण कय-विवाहेण । आवाहेण सुहाण गंधव्व-विवाह-धम्मेणं ॥ ८९२ नमिऊण नियय-देवे पिएण कामंभ(?)जाय हासेणं । सरय-मिस्सिय-इच्छियरइ-महियं नयण-रुइयं मो॥ ८९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org