________________
तरंगलाला
बेहि तुम मह वयणा सो ते अणुमरण-मोल्ल-कीओ त्ति । पायाणं उ वासं काहि त्ति सच्चं (?) तुह दासो ॥ ७४२ तुह चित्त-पट्ट-दसण-संभारिय पुव्व जम्म-सम्मागो । सो किर अपुण्ण-पुण्णा तुज्झ अ-लंभे मण-विवण्णो ॥ ७४३ सो तुज्झ कहा-वयणंतरेसु वम्मह-निरंतर-सणेहो । आसी पीई पुलइय-कंटइओ नीव-पुप्फ व ॥ ७४४ तो रुभिऊण सुइरं सुरय-मणोरह-कहाहिं मं तुज्ज्ञ । वीसज्जेति अ-कामो काम सर विसूरिय-सरीरो ॥ ७४५ वीसज्जिया य तेणम्हि निग्गया भबण-पुंडरीयाओ। सग्गा बिव पब्भट्ठा गय-मग्गेणागया इहयं ॥ ७४६ भवणिट्टि-विलास पवित्थरो य(?) सो य अह तस्स । मोत्तण सेट्रि-भवणं अण्णस्स न तारिसो होज्जा ॥ ७४७ अज्ज विहं उपेक्खं भवणिढि-विलास-परियण-विसेसे । तस्स य अणण्ण-सरिसं अप्पडिरूवं कयं रूवं ॥ ७४८ इणमो य तेण सामिणि पेम-गुण [प]वत्तयं गुण-समग्गं । . पडिलेह-पत्तयं ते हासस्स य पत्तयं दिण्णं ॥ ७४९
अह घरिणि पत्तयं तं पियस्स मम दंसणं गहेऊणं । मुद्दाए कयमंक उवगूढं नीससंतीए । ७५० अबयासेऊण य ण(?) तं च पुणो चेडि एण(?) सोऊण । हासेण पुलइया हं उप्पुटिफय-चंपय-लय व्व ॥ ७५१ भेत्तण मुद्दियं तं अत्थ-गहण-तुरिययाए संतीए । उव्वेल्लियं मए तं पिय-वयण-निहाणयं सहसा ॥ ७५२ अक्खर-रूविय-रूवं च तत्थ तं चेव पगरणं (?)। सव्वं जहाणुभूयं मरणेण विणा महं लिहियं ॥ ७५३ जं ते(?मे) समणुब्भूयं जमणेण कयं तहिं निरवसेसं । जुज्जति पुव्व-[मतो सो मझं मरणं न नाहीय ॥ ७५४ तो पिययम-पासाओ य आगयं तत्थ तुट्ठ-हियया है। वाए मि पयत्ता भुज्जग-पत्ते तयं लेहं ॥ ७५५ जा जत्थ अवस्था मो सा तत्थावणिया जहावत्ता । अक्खर-रूव-निरूविय-साभिण्णाणा पिययमेण ॥ ७५६ अक्खर-रूविय-रूवं च वम्महं तत्थ आय(?) दंसेमि । मयरद्धय कय-बंध-वाएण इमेण अत्थेण ॥ ७५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org