________________
fo
भाणीय चित-पट्टे दट्ठूण महं समुट्ठिओ सहसा । पुव्वाणुराग-रुंदो हिययम्मि मुट्ठ सोगो ॥ तो सव्व- रत्ति चाराहि आगओ पिय-वयंसग सहाओ । सयणम्मि सन्निवडिओ गउस्सवो इंद- केउ व्व ॥ उहाणि निस्ससंतों सयण-वरे असरणो निसण्ण-मणो । मयण मंथमाणो जलम्मि मच्छो व्व अच्छामि ॥ पासे अवयक्खंतो भमुक्खेव - करणेहिं जंपता । हसिऊण गाइऊण य पुणेा वि तत्थेव रोयामि ॥ काम - परिपीडियंगं किलम्ममाणे मए पिय-वयंसा । ओथंभिऊण लज्जं अम्मं किर विष्णवेसीय || जइ गद्दवइस्स धूयं तरंगवइयं न जायह कहं चि । तो पउमदेवओ ता हवेज्ज पर लेाग - पाहुणओ ॥ तो किर एवं अत्थं ताओ अम्माए गाहिओ संतो । सिट्ठि वा (?) गओ मूलं तत्थ किर नेच्छिओ तेणं ॥ अम्माए ताएण य अणुणीओ हं मोत्तूण तई पुत्तय 'जं इच्छसि तं अभिवायण-कय- पूओ मए वि विणयं अवणि- तल- निहिय - नेडालिएण जं आणवेह तुब्भे काहं किं तीए एत्तियं वतुं विस्सासिओ गुरु-जणा अवगय-साओ तओ जाओ ।। एयं सोऊण अहं सुंदरि मरण-कय-निच्छओ अच्छं । रति पडिक्खमाणो तीए सह समागम - निरासेो ॥ चितेमि होज्ज विग्धेो मरणस्स महं दिवा बहु-जणाओ । रति काहामि खमं सव्वम्मि जणे पसुतमि ॥ एवं कयभिप्पाओ आगारं संवरेमि एण ( ? ) । जीएव्व-निष्पिवासेा मरियव्य-बद्ध - सन्नाहो || पिउ धरिसणावमाणुट्ठिएणं माण वीर-सारेण । गुरु-सत्ति-भत्ति-वाइयं विण्णाणे धम्महो ( 2 ) मज्झ ||
कयंजलि - पुडेण । लज्जोय मुद्देण ॥
*
तं वसिमे संपत्ता हिययस्स उस्सवं जीवियस्स न चएमी वाएउ तीसे ता बाहुप्फुण्णो
Jain Education International
अलब्माणीए । वरेमा ति ॥
पिय-वयण- पहेणयं गहेऊणं । अमयं बहु-मयस्स ।। कलुण-वयणाणि साऊणं । विसण्ण-मणा ॥
सोगापुण्णो
For Private & Personal Use Only
७२६
७२७
७२८
७२९
७३०
७३१
७३२
७३३
७३४
७३५
७३६
७३७
७३८
७३९
७४०
७४१
तरंगलाला
www.jainelibrary.org