________________
तरंगलोला
तो सो मं पइ भणई भद्दे कत्तो सि किं च आगमणं । भण किं च कीरउ लहुं तो एवं जंपिअत्थे (?) तुह ।। ७०९ वम्मह-कज्जं भरइ(?) अकामे कायव्वएण हं वि(ब)द्धा । बेमि य तो णे सामिणि इमाणि वयणाणि जंपइ य ।। ७१० कुल-चंद विणय-भूसण अयस दरिद्दिय गुण-गव्विय जसंसि । सव्व-जण-मण-पवेसय सुण विण्णप्पं इमं अप्पं ॥ ७११ सेट्ठिस्स उसभसेणस्स बालिया नामओ तरंगवती । दियलोय-वासिणीणं अणुसरिसी अच्छर-वहूणं ॥ ७१२ चिंतिज्जमाण-कामो तीसे हियए मणोरहारामो । होइ सफलो किर जहा तीए पसीयंतु जोयया(? वो पाया) ॥ ७१३ जइ चक्कवाय-जाती-गओ तओ धरति पेम-संबंधो । तो तीए जीवियत्थो हत्थो किर धीर धारेहि ॥ ७१४ तुह वाया-संदेसो उद्देसेण कहिओ मए तीसे । विण्णन्ति-पिडियत्थं च पत्तगं गिण्हह इमं ति ॥ ७१५
एव.भणिओ मए सो बाह-पकंपिज्जमाण-सव्वंगो। उत्तम्मिय-मुह-नयणो सोगुम्मीसेहिं अंसूहिं ॥ ७१६ मणमणस्सराइय (!) अणुरागो(?गं) पीवरं पयानो । पडिवयणमदेमाणो बाहेण समोग्गहिय-वाओ ॥ ७१७ दुक्ख-विणोयण-हेउं दखणसा(?)दुक्खेण चिंतियं संतं । तं तेण चित्त-फलयं अंसूहिं पुणो समुद्धोयं ॥ ७१८ ओरुन्नय-तंबच्छो य (?) पत्तं परिग्गहेऊण । भुभया-तंडव-करणं अणुवाएसीय सणियं तु ॥ ७१९ तो पत्तया गहियत्थो पसन्न गंभीर धीर-घोसो मं । भणइ य महुरमचवलं फुड-विसय-मियक्खरं इणमा । ७२० किं जंपिएण बहुणा संखेबेणं पि सुणसु भूयत्थं । पत्तिय नेय जियंतो जइ सि न इंती इह अज्ज ॥ ७२१ तुह आगमणेण इह विलासिणी देस-काल-पडिएण । तीए सह जीविय जीवलोय सारं इमं हि णं(?) ॥ ७२२ कामेण चंड-कंड-पहार-पासल्लियस्स संतस्स । तुज्झागमण-मओ मे इणमो लद्धो पडिक्खंभो ॥ ७२३ जाती-सरणं च तुहं चित्त-पड-निरिक्खणा समुप्पणं । साहीय मज्झ सव्वं जह तह तुब्र उज्जाण-पउमसर-चक्कवाय-संदरिसणेण संभरियं । तुज्झ वि जाई-सरणं तस्स मए मूलओ कहियं ॥ ७२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org