________________
(ODD
परिययों. परिचयः
(COD
सरलो सहावो, परमो पहावो, विणये वियासो, हियऐ पयासो । वयणेसु सिद्धी, सुयणे पसिद्धी, विणयेण वंदे, सूरिकत्थूरं तं ॥ जेसिं नयणम्मि किवा, हिययम्मि करुणा, वयणेसु य कोमलया, जेसिं किइम्मि विउसया, किंतु पगिइए निरभिमाणया, जेसिं भालम्मि सुहगं, परं पच्चंगेसु निप्पिहया.... ते संति वीसहमसयगे धुरंधरजहणायरिएसु उत्तिमा विजयकत्थूरसूरिणो॥
रायनयरम्मि पिआ अमीचंदो, माआंचंपाबेन कुक्खिए समुवन्नो कुलदीवगो 'कांतिभाई' इह । जुटवणे विजयनेमिसूरिसिस्सरयणमुणिसिरिविन्नाण-विजयस्स पहाणसीसो जाओ मुणिसिरिकत्थूरविजओ। पुण्णगुरुसम्प्पणेण नाणपत्तिम्मि तिव्वपयासेण य नाणी, सुयपारगामी च होही । सरलया-सुरणया-सत्थपरिणयाइगुणेहिं सव्वमण्णो आसी। अणेगसीसेहिं 'गुरुजी', लोगेहिं च 'धम्मराया' इइ विसेसणेण समलंकियो।
पाइयसंरक्खण-संसोधण-संवड्डणसमप्पियाप्पणं तेसिं पुज्जाणं जम्मसयद्दीवरिसे पाइयगंथाणं पयासणं, पाइयस्सय पयारोच्चिय ताण चरणकमलम्मि कियत्थांजलि....
हाक्षासवि.सं. १९७६-ग पE-3-नापसी,मेवाड • પ્રવર્તક પદ વિ.સં. ૧FE૧ – ફાગણ વદ-૨-કદંબગિરિ
गशि पE वि.. १EE४ 51d5 पE-११-मनगर • પંન્યાસ પદ વિ.સં. ૧૯E૪ માગસર સુદ-૨-જામMale
ઉપાધ્યાય પદ વિ.સં. ૧FEા માણસ-મુદ-3 - મુd • आयापE वि.सं. 2009 51 सुE-४ - मुशनपुर
सरलः स्वभावः, परमः प्रभावः, विनये विकासः, हृदये प्रकाशः । वचनेषु सिद्धिः, सुजने प्रसिद्धिः, विनयेन वन्दे, सूरिकस्तूरं तम् ॥
येषां नयने कृपा, हृदये करुणा, वचनेषु च कोमलता, येषां कृतौ विद्वत्ता, किन्तु प्रकृती निरभिमानता, येषां भाले सौभाग्यं, परं प्रत्यङ्गेषु निःस्पृहता..., ते सन्ति विंशतितमशतके धुरन्धरजैनाचार्येषूत्तमाः विजयकस्तूरसूरिणः॥
राजनगरे पिताअमीचंदो, माताचंपाबेनकुक्षौ समुत्पन्न: कुलदीपकः 'कान्तिभाई' इति । यौवने विजयने मिसूरिशिष्यरत्नमुनिश्रीविज्ञानविजयस्य प्रधानशिष्यो जातो मुनिश्रीकस्तूरविजयः। पूर्णगुरुसमर्पणन, ज्ञानप्राप्तौ तीवप्रयासेन च ज्ञानी, श्रुतपारगामीच बभूव । सरलता-सुजनता-शास्त्रपरिणततादिगुणैः सर्वमान्योऽभूत, अनेकशिष्यैः 'गुरुजी', लोकैश्च 'धर्मराजा' इति विशेषणेन समलतः।
प्राकृतसंरक्षण-संशोधन-संवर्धनसमर्पितात्मनां तेषां पूज्यानां जन्मशताब्दीवर्षे प्राकृतवान्थानां प्रकाशन, प्राकृतस्य च प्रचार एव तेषां चरणकमले कृतार्थाअलिः....।
DDE
ECODI
Jain
cation
temational
For Private & Personal Use Only
www.jainelibery-org.