________________
પ્રમાણથી જ્ઞાત હોય તે એક અર્થમાં પરસ્પર વિરુદ્ધ આકારોના સ્વીકાર કરવા જોઇએ ૪૯
परस्परविरुद्धाकारसमावेशो न युक्त इति, तत्रोच्यते अनुपपन्नमिति । नः क्व संप्रत्ययः ? यत् प्रभाणेनावगतम् ; विरुद्धमपि तद् बुद्धयामहे यदेकत्र निविशमान पश्यामः । तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते, तत् कथमनुपपन्नं स्यात् कथं वा विरुद्धमिति ।
183. अर्था२पक्षमा तमे ने व्याक्षे तःरा (स्त्री.) तिष्य: (पु.) म परस्पर विरुद्ध ઉત્તરમાં અમે કહીએ છીએ કે તે આક્ષેપ તેા નથી. જે પ્રમાણથી જ્ઞાત હૈાય ત્યાં; વિરુદ્ધ હોય તે પણ તેને છીએ. પરસ્પર વિરુદ્ધ આકારે એકત્ર તિવેરા પામે છે એને આપણે દેખીએ છીએ. [આમ પ્રમાણથી જ્ઞાત હાઈ તે માન્ય છે.] તેથી અહીં અબાધિત જ્ઞાન વડે વિસ્પષ્ટ જે ત્રણ આકરા એક ઠેકાણે શ્રદ્ધાય છે, તે કેમ અનુપપન્ન બને કે વિરુદ્ધ બને ?
184. अथैकं सम्यक् प्रमाणपरिनिश्चितरूपमितरत् काल्पनिकमिति प्रतीयते, तदेवमस्तु को दोषः ? दृष्टश्च चित्रादात्रनेकवर्णसमावेशः । न चैकत्र विरोधमविरोधं दृष्ट्वा सर्वत्र तत्कल्पनमुचितम् | अबाधितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति, न कल्पनानिर्मिताः ।
अर्थ मां नक्षत्रम् (नपुं. ) अनि समावेश योग्य नथी, तेना આપા વિશ્વાસ કથાં હ્રાય છે? માન્ય કરીએ છીએ-સ્વીકારીએ
अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया ।
शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ।।
दारा इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते, शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ।
Jain Education International
नाथसंस्पर्शिता चास्य तावता व्यवतिष्ठते । यथैतदात्मकं वस्तु तथा शक्नोति भाषितुम् ॥ परिव्राट्प्रभृतीनां च कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वान्नावहन्त्यर्थशून्यताम् ॥
किं न भक्षयितुं शक्या नारी कौलेयकेन सा । किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥ शवाद्वा केन रूपेण सा विशिष्येत योगिनः ।
घीत्रयं तु न सर्वेषामभावात् सहकारिणः ॥
लाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ।
प्रतिप्राणिनियतानेकविधवासनाभेदसहकारिसापेक्षो हि तस्य तस्य ज्ञानस्यात्म
For Private & Personal Use Only
www.jainelibrary.org