________________
जयन्तभट्टविरचित न्यायमंजरी
षष्ठमाह्निकम् 1. ननु नाद्यापि शब्दस्य निरणायि प्रमाणता । बीजं पदार्थवाक्यार्थबुद्धेन हि निरूपितम् ।।
જયંતભટ્ટ વિરચિત ન્યાય મજરી
___ मालिन 1. શંકાકાર–હજુ પણ શબ્દના પ્રામાયને નિર્ણય તમે કર્યો નથી. પદાર્થનાન भने पाया जानना भीri (=२८नु) तमे नि३५५५ यु" नया.
2. उच्यते । किमत्र निरूपणीयम् ? यदनन्तरं हि यद् भवति तत् तस्य निमित्तम् । पदवाक्यश्रवणे सति पदार्थवाक्यार्थसंप्रत्ययो भवतीति ते एव तत्र निमित्तम् ।
2. કોઈક કહે છે–અહીં નિરૂપવાનું વળી શું છે ? જેના પછી તરત જ જે થાય તે તેનું કારણ છે. પદનું શ્રવણ થતાં પહાયનું જ્ઞાન અને વાકયનું શ્રવણ થતાં વાકષાર્થન જ્ઞાન થાય છે, એટલે પદાર્થ જ્ઞાનનું કારણ પદશ્રવણુ છે અને વાકક્ષાથંજ્ઞાનનું કારણ वाश्रय छे.
3. किं पुनरिदं पदं नाम ? किं च वाक्यमिति ? । 3. ५२-५जी, ५६ मे शुछे भने १४५ मे शु. १
4. उक्तमत्र वर्णसमूहः पदम् , पदसमूहा वाक्यमिति । 4. 3 - डी वामां आव्युछ ४ वर्षसभूल ५६ छ भने पसमूह वा छे.
5. ननु एतदेव न क्षमन्ते । न हि वर्णानां समूहः कश्चिदस्ति वास्तवः । तेन कुतस्तत्समूहः पदं भविष्यति ? तदभावाच्च नतरां पदसमूहा वाक्यमवकल्पते । न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते । तस्मादन्य एव स्फेाटात्मा शब्दाऽर्थप्रतिपादक इति प्रतिजानते ।
5. १२-माने तसा (२शेटवाहीमा) सन २ता नथा. पवन સમૂહ વાસ્તવિક નથી. તે પછી વર્ણોને સમૂહ ૫૯ કયાંથી બનશે ? પદના અભાવના કારણે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org