________________
पयांसि
स० चन्द्रमसि चन्द्रमसोः चन्द्रम:सु चन्द्रमस सं० हे चन्द्रमः ! हे चन्द्रमसौ ! हे चन्द्रमसः (११२) 'अस्' अंत - नपुं पयस्' शब्द [48 प्र० पयः पयसी पयांसि द्वि० पयः पयसी तृ० पयसा पयोभ्याम् पयोभिः
पयसे पयोभ्याम् पयोभ्यः पं० पयसः पयोभ्याम् पयोभ्यः पयसः
पयसोः पयसाम् स० पयसि
पयसोः
पयःसु, पयस्स सं० हे पयः ! हे पयसी ! हे पयांसि ! (११३) अस्'अंत -स्त्रीलिङ्ग अप्सरस्' शब्द [48]
(चन्द्रमस्वत्) प्र० अप्सराः अप्सरसौ अप्सरस: द्वि० अप्सरसम् अप्सरसौ अप्सरस:
अप्सरसा अप्सरोभ्याम् अप्सरोभिः
अप्सरसे अप्सरोभ्याम् अप्सरोभ्यः पं० अप्सरसः अप्सरोभ्याम् अप्सरोभ्यः १४
શબ્દ-રૂપાવલી
च०
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org