SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 4. शशिनः द्वि० शशिनम् शशिनौ शशिनः शशिना शशिभ्याम् शशिभिः शशिने शशिभ्याम् शशिभ्यः शशिभ्याम् शशिभ्यः शशिनः शशिनोः शशिनाम् स० शशिनि शशिनोः शशिषु सं० हे शशिन् ! हे शशिनौ ! हे शशिनः ! ॥ शत 'मन्त्रिन्-योगिन्-शिखरिन्-हस्तिन्' न। ३पो (१०९) 'इन्' अंत - नपुं. 'भाविन्' शब्द (वारिवत्) [l. 47] प्र० भावि भाविनी भावीनि द्वि० भावि भाविनी भावीनि भाविना भाविभ्याम् भाविभिः भाविने भाविभ्याम् भाविभ्यः भाविनः भाविभ्याम् भाविभ्यः ष० भाविनः भाविनोः भाविनाम् स० भाविनि भाविनोः भाविषु सं० हे भावि ! भाविन् ! हे भाविनी ! हे भावीनि ! शGE-३पावली ( ૬૨ ___Jain Education International 2BOOrobate &Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy