________________
4.
शशिनः
द्वि० शशिनम्
शशिनौ
शशिनः शशिना शशिभ्याम् शशिभिः शशिने
शशिभ्याम् शशिभ्यः
शशिभ्याम् शशिभ्यः शशिनः शशिनोः शशिनाम् स० शशिनि शशिनोः शशिषु सं० हे शशिन् ! हे शशिनौ ! हे शशिनः ! ॥ शत 'मन्त्रिन्-योगिन्-शिखरिन्-हस्तिन्' न। ३पो (१०९) 'इन्' अंत - नपुं. 'भाविन्' शब्द
(वारिवत्) [l. 47] प्र० भावि भाविनी
भावीनि द्वि० भावि
भाविनी
भावीनि भाविना भाविभ्याम् भाविभिः भाविने भाविभ्याम् भाविभ्यः
भाविनः भाविभ्याम् भाविभ्यः ष० भाविनः भाविनोः भाविनाम् स० भाविनि भाविनोः भाविषु सं० हे भावि ! भाविन् ! हे भाविनी ! हे भावीनि !
शGE-३पावली
( ૬૨
___Jain Education International 2BOOrobate &Personal Use Only
www.jainelibrary.org