SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (७८) 'अनीय' कृत्य प्रत्ययान्त (विध्यर्थकृदन्त) - स्त्रीलिङ्ग 'कथनीया' शब्द (मालावत्) [41. 45] प्र० कथनीया कथनीये कथनीयाः द्वि० कथनीयाम् कथनीये कथनीयाः तृ० कथनीयया कथनीयाभ्याम् कथनीयाभिः कथनीयायै कथनीयाभ्याम् कथनीयाभ्यः पं० कथनीयायाः कथनीयाभ्याम् कथनीयाभ्यः ष० कथनीयायाः कथनीययोः कथनीयानाम् स० कथनीयायाम् कथनीययोः कथनीयासु सं० हे कथनीये ! हे कथनीये ! हे कथनीयाः ! (७९) य (कृत्य) प्रत्ययान्त (विध्यर्थकृदन्त) - पुंलिङ्ग 'कार्य' शब्द (बालवत्) [.. 45] प्र० कार्यः कार्यों कार्याः द्वि० कार्यम् कार्यों कार्यान् तृ० कार्येण कार्याभ्याम् कार्यैः च० कार्याय कार्याभ्याम् कार्येभ्यः पं० कार्यात् कार्याभ्याम् कार्येभ्यः ४४ शE-३पावली) - - Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy