SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ष० स० सं० तृ० (७५) 'तव्य' कृत्य प्रत्ययान्त ( विध्यर्थकृदन्त ) स्त्रीलिङ्ग "स्थातव्या " शब्द ( मालावत्) [4. 45 स्थातव्ये स्थातव्ये प्र० स्थातव्या द्वि० च० पं० ष० स० सं० स्थातव्ययोः स्थातव्ययोः हे स्थातव्य ! हे स्थातव्ये ! स्थातव्यस्य स्थातव्ये — કર स्थातव्याम् स्थातव्यया स्थातव्यायै स्थातव्यायाः स्थातव्या भ्याम् स्थातव्यायाः स्थातव्ययोः स्थातव्यायाम् स्थातव्ययोः हे स्थातव्ये ! हे स्थातव्ये ! प्र० कथनीयः द्वि० कथनीयम् स्थातव्याभ्याम् स्थातव्याभ्याम् (७६ ) 'अनीय' कृत्य प्रत्ययान्त ( विध्यर्थकृदन्त ) पुंलिङ्ग 'कथनीय' शब्द ( बालवत् ) [4. 45] कथनीयाः कथनीयान् શબ્દ-રૂપાવલી स्थातव्यानाम् स्थातव्येषु हे स्थातव्यानि कथनीयौ कथनीयौ Jain Education International 2800 0rate & Personal Use Only स्थातव्याः स्थातव्याः स्थातव्याभिः स्थातव्याभ्यः स्थातव्याभ्यः स्थातव्यानाम् स्थातव्यासु हे स्थातव्याः ! www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy