SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ द्वि० गम्यमानाम गम्यमाने गम्यमानाः तृ० गम्यमानया गम्यमानाभ्याम् गम्यमानाभिः गम्यमानायै गम्यमानाभ्याम् गम्यमानाभ्यः पं० गम्यमानायाः गम्यमानाभ्याम् गम्यमानाभ्यः गम्यमानायाः गम्यमानयोः गम्यमानानाम् स० गम्यमानायाम् गम्यमानयोः गम्यमानासु सं० हे गम्यमाने ! हे गम्यमाने ! हे गम्यमानाः ! (६३) भावे वर्तमान कृदन्त - ‘प्रकाश्यमान' (मात्र नपुं. अ.व.) [1. 40] *प्रकाश्यमानम् - - (६४) कर्तरि वर्तमान कृदन्त - ('अस्' धातु) सत्-पुंलिङ्ग (गच्छत्वत्) [. 40] प्र० सन् सन्तौ सन्तः द्वि० सन्तम् सन्तौ सतः ★मावे वर्त.. या साथे४ संबद्ध छे. हिया५हना स्थाने १५२८५ छे. इता गमे तेटमा डोय तो ५ नपुं (प्रथमा) मे.व.मां४ थाय. PAGE-३पावली 34. 34 - Jain Education International 2500 Pobate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy