SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ईक्षमाणयोः ईक्षमाणयोः सं० हे ईक्षमाण ! हे ईक्षमाणे ! ष० स० ईक्षमाणस्य ईक्षमाणे (५९) कर्तरि वर्तमान कृदन्त ( आत्मने) स्त्रीलिङ्ग - 'ईक्षमाणा' ( मालावत् ) [ 4. 40] По ईक्षमाणा द्वि० ईक्षमाणाम् ईक्षमाणया च० ईक्षमाणायै पं० ईक्षमाणायाः तृ० स० ईक्षमाणे ईक्षमाणे ईक्षमाणानाम् ईक्षमाणेषु हे ईक्षमाणानि ! ईक्षमाणाः ईक्षमाणाः ईक्षमाणाभ्याम् ईक्षमाणाभिः ईक्षमाणाभ्याम् ईक्षमाणाभ्यः ईक्षमाणाभ्याम् ईक्षमाणाभ्यः ईक्षमाणायाः ईक्षमाणयोः ईक्षमाणानाम् ईक्षमाणायाम् ईक्षमाणयोः ईक्षमाणासु हे ईक्षमाणाः ! (सं० हे ईक्षमाणे ! हे ईक्षमाणे ! प्रo गम्यमानः द्वि० गम्यमानम् गम्यमानेन तृ० शि०६-३पावली (६०) कर्मणि वर्तमान कृदन्त पुंलिङ्ग - 'गम्यमान' शब्द ( बालवत् ) [4.40] गम्यमानौ गम्यमानौ गम्यमानाभ्याम् गम्यमानाः गम्यमानान् गम्यमानैः 33 Jain Education International 2860 P0rate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy