SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ गच्छद्भिः तृ० गच्छता गच्छद्भ्याम् गच्छते गच्छद्भ्याम् पं० गच्छतः गच्छद्भ्याम् गच्छतः गच्छतोः स० गच्छति गच्छतोः सं० हे गच्छत् गच्छद् ! हे गच्छन्ती ! गच्छद्भ्यः गच्छद्भ्यः गच्छताम् गच्छत्सु हे गच्छन्ति ! (५६) कर्तरि वर्तमान कृदन्त (स्त्रीलिङ्ग) (परस्मैपदमां अत् (शतृ) प्रत्ययान्त) गच्छत् + ई (नदीवत्) [.. 40] प्र० गच्छन्ती गच्छन्त्यौ गच्छन्त्यः द्वि० गच्छन्तीम् गच्छन्त्यौ गच्छन्तीः गच्छन्त्या गच्छन्तीभ्याम् गच्छन्तीभिः गच्छन्त्यै गच्छन्तीभ्याम् गच्छन्तीभ्यः पं० गच्छन्त्याः गच्छन्तीभ्याम् गच्छन्तीभ्यः ष० गच्छन्त्याः गच्छन्त्योः गच्छन्तीनाम् स० गच्छन्त्याम् गच्छन्त्योः गच्छन्तीषु सं० हे गच्छन्ति ! हे गच्छत्यौ! हे गच्छन्त्यः ! શબ્દ-રૂપાવલી ३१ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy