SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ष० मधूनाम् स० मधुषु सं० हे मधो ! मधु ! हे मधुनी ! हे मधूनि ! खारीते अश्रु, तालु, वरू वगेरे शब्दोना ३पो थशे. (५१) ह्रस्व उकारान्त स्त्रीलिङ्ग - ' धेनु' शब्द [39] धेनुः प्र० धेनवः द्वि० धेनुम् धेनूः तृ० धेन्वा च० पं० ष० स० सं० प्र० मधुनः मधुनि मधुनोः मधुनोः ઢ धेनुभ्याम् धेन्वै, धेनवे धेनुभ्याम् धेन्वाः, धेनोः धेनुभ्याम् धेन्वाः, धेनोः धेन्वोः धेन्वाम्, धेनौ धेन्वोः हे धेनो ! हे धेनू ! खा रीते रज्जु-तनु वगेरे शब्दोना ३पो थशे. (५२) दीर्घ ईकारान्त स्त्रीलिङ्ग - 'नदी' शब्द [39 नदी नद्यौ धेनू धेनू धेनुभिः धेनुभ्यः धेनुभ्यः धेनूनाम् धेनुषु हे धेनवः ! Jain Education International 2860 P0rate & Personal Use Only नद्यः શબ્દ-રૂપાવલી www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy