SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ द्वि० वारि वारिणी वारीणि तृ० वारिणा वारिभ्याम् वारिभिः च० वारिणे वारिभ्याम् वारिभ्यः पं० वारिणः वारिभ्याम् वारिभ्यः वारिणः वारिणोः वारीणाम् स० वारिणि वारिणोः वारिषु सं० हे वारे! वारि! हे वारिणी ! हे वारीणि ! साशते दधि, अस्थि विगेरे शहोन। ३५ो थशे. (४८) ह्रस्व इकारान्त स्त्रीलिङ्ग-‘मति' शब्द [39] प्र० मतिः मती मतयः द्वि० मतिम् मती मती: मत्या मतिभ्याम् मतिभिः च० मत्यै, मतये मतिभ्याम् मतिभ्यः पं० मत्याः, मतेः मतिभ्याम् मतिभ्यः मत्याः, मतेः मत्योः मतीनाम् स० मत्याम्, मतौ मत्योः मतिषु सं० हे मते ! हे मती ! हे मतयः ! सा रीते शान्ति, शक्ति, वृत्ति, वृष्टि, विभूति, रात्रि, मुक्ति, दुर्गति वगेरे शोना ३५ो थशे. शE-३पावली त० - ૨૬ Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy