SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (३६) 'इदम्' सर्वनाम - स्त्रिलिङ्ग [५. 36] प्र० इयम् इमे इमाः द्वि० इमाम्-एनाम् इमे-एने इमाः-एनाः तृ० अनया-एनया आभ्याम् आभिः अस्यै आभ्याम् आभ्यः अस्याः आभ्याम् आभ्यः अस्याः अनयोः-एनयोः आसाम् अस्याम् अनयो:-एनयोः आसु (३७) 'किम्' सर्वनाम 'चित्' अव्यय साथे - पुंलिङ्ग [. 35] प्र० कश्चित् कौचित् द्वि० कञ्चित् कौचित् कांश्चिद् तृ० केनचित् काभ्याञ्चित् च० कस्मैचित् काभ्याञ्चित् केभ्यश्चित् पं० कस्माच्चित् काभ्याञ्चित् केभ्यश्चित् ष० कस्यचित् कयोश्चित् केषाञ्चित् स० कस्मिंश्चित् कयोश्चित् केषुचित् केचित् कैश्चित् २० २० शE-३पावली Jain Education International 2800 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy