SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ यस्तेजोभिरहस्करः करुणया शौद्धोदनिः शुद्धया भीष्मो वंचनवंचितेन वचसा धर्मेण धम्मात्मजः । प्राणेन प्रलयानिलो व (बोलभिदो मंत्रेण मंत्री परो रूपेण प्रमदाप्रियेण मदनो दानेन क [ो] भवत् ॥ १८ सुनयतनयं राज्ये वा (बा)लप्रसादमतिष्ठिपत परिणतवया नि:संगो यो व (ब)भुव सुधीः स्वयं । कृतयुगकृतं कृत्वा कृत्यं कृतात्मचमु (म) स्कृती रकृतसुकृती नो कालुष्यं करोति कालः सतां ।। १९ काले कलावपि किलामलमतदीयं लोका विलोक्य कलनातिगतं गुणाघ । [ पार्था ] दिपार्थिव [ गुणा ]न् गणयंतु सत्या- नेकं व्यधाद् गुणनिधि यमितीव वेधाः ॥ २० गोचरयंति न वाचो यच्चरितं चंद्रचंद्रिकारुचिरं । वाचस्पतेर्वचस्वी को वान्यो वर्णयेत्पूर्ण ॥ २१ राजधानी भुवो भर्तुस्तस्यास्ते हस्तिकुण्डिका । अलका धनदस्येव धनाढ्यजनसेविता ॥ २२ नीहारहारहरहास[हिमांशुहारि[झा]त्का [२] वारि [भु ? ]विराजविनिर्झराणा। वास्तव्यभव्यजनचित्तसमं [स]मंतासंतापसंपदपहारपरं परेषां ॥ २३ धौतकलधौतकलशाभिरामरामास्तना इव न यस्यां । संत्यपरेप्यपहारा: सदा सदाचारजनपतायां ।। २४ समदमदना लीलालापाः प---नाकुला: कुवलयदृशां संदृश्यते दृशस्तरलाः परं । मलिनितमुखा यत्रोवृत्ताः परं कठिनाः कुचा निविडरचना नी [वौ] बंधाः परं कुटिलाः कचाः ॥ २५ [ ४] ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.004602
Book TitleAetihasik Ras Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year
Total Pages132
LanguageGujarati
ClassificationBook_Gujarati & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy