SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [श्री]-माणे[ प्रणष्टे हरिण इव- भिया गूर्जरेशे विनटे तत्सैन्यानां स(श)रण्यो हरिरिव शरणे. यः सुराणां य(ब)भूव ॥१० श्रीमदुर्लभराजभूभुजि भुजैर्भुजत्यभंगां भुवं । देडैर्भण्डनशौण्डचंडसुभटैस्तस्याभिभूतं विभुः । यो दैत्यखि तारकप्रभृतिभिः श्रीमान्[महेंद्र पुरा सेनानीरिव नीतिपौरुषपरोनैषीत्परां निर्वृति ॥ ११ यं मूलादूदमूलयद् गुरुबल: श्रीमूलराजो नृपो . दपोधो धरणीवराहनृपतिं यद्वद्वि (दि)पः पादपं । आयातं भुधि कांदिशीकमभिको यस्तं शरण्यो दधौ __ दंष्ट्रायामिव रूढमूढमहिमा कोलो महीमण्डलं || १२ इत्थं पृथ्वीभर्तृभिन थमानैः सा- - -सुस्थितैरास्थितो यः । पाथोनाथो वा विपक्षात्स्वप [क्षं]रि (र) क्षाकांक्ष रक्षणे बद्धकक्षः।। १३ दिवाकरस्येव करैः कठोरैः करालिता भूपकदंव(ब)कस्य [0] अशिश्रियंतापहृतोरुतापं यमुन्नतं पादपयज्जनौघाः ॥ १४ धनुरशिरोमणेरमलधर्ममभ्यस्ययतो जगाम जलधेर्गुणो [गु] रुरमुष्य पारं परं । समीयुरपि संमुखाः सुमुखमार्गणानां गणाः सतां चरितमद्भुतं सकलमेव लोकोत्तरं ॥ १५ यात्रासु यस्य वियदौर्णविषुर्विशेषात् व (द) लगत्तुरंगखुरखातमहीरजांसि । तेजोभिरूर्जितमनेन विनिजितत्वा-- द्भास्वान्विलजित इवातितरां तिरोभूत ॥१६ न कामनां मनो धीमान् ध----लनां दधौ । अनन्योद्धार्यसत्कार्यभारधुयोर्थतोपि यः ॥ १७ [ 3] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.004602
Book TitleAetihasik Ras Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year
Total Pages132
LanguageGujarati
ClassificationBook_Gujarati & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy