________________
પ્રસગેાપાત આચાર્યશ્રીએ વ્યાખ્યાનમાં જીવદયાના વિષય હાથ ધર્યાં. તેમણે અનેક ક્રયાપ્રતિપાલક ઐતિહાસિકપુરૂષાનાં દ્રષ્ટાન્તા गायीने ह्यं:
सुरत्नकुक्षिः समरश्रियः सा यदुद्भवाः षट् तनुजा जगत्यां । साल्हाभिधः श्रीसहितो हितज्ञैस्तेष्वादिमोऽपि प्रथितोऽद्वितीयः ॥ १३ ॥ देवालयैर्देवगुरुप्रयोगाद् द्विवारासंख्यैर्महिमानमाप । सत्याभिधः सिद्धगिरौ सुयात्रां विधाय सङ्घाधिपतेर्द्वितीयः ॥ १४ ॥ यो योगिनीपीठनृपस्य मान्यः स डुङ्गरस्त्यागधनस्तृतीयः । जीर्णोद्धृतेर्धर्म्मकरश्चतुर्थः श्रीसालिगः शूरशिरोमणिश्च ॥ १५ ॥ श्रीस्वर्णपालः सुयशोविशालश्चतुष्कयुग्मप्रमितैरमोषैः । सुरालयैः सोऽपि जगाम तीर्थं शत्रुञ्जयं यात्रिकलोकयुक्तः ॥ १६ ॥ स सज्जनः सज्जनसिंहसाधुः शत्रुञ्जये तीर्थपदं चकार । यो द्वयब्धिसंख्ये समये जगत्या जीवस्य हेतुः समभूज्जनानाम् ” ॥ १७॥ ઉપરની સંપૂર્ણ પ્રશસ્તિ ઉપરથી આ પ્રમાણેનું વંશવૃક્ષ બનાવી શકાય છે.—
नाय६.
गोसा.
सहन.
T सत्य. डुंगर.
Jain Education International 2010_05
मान
'
सुलक्षण.
हेसल.
सारण.
साड.
सासिंग. स्वर्णुपास. सन्मनसिंह.
સમરના પુત્ર સજ્જનસિંહ, એજ રાસમાં વર્ણવેલ સાજણસિ’હું છે.
[ ४ ]
सभ२.
For Private & Personal Use Only
www.jainelibrary.org