________________
भानन्दित-सुरवर-पुन्नागं, नागरमानस-हंसम् रे । हंसगतिं पञ्चमगतिवासं, वासव-विहिताशंसम् रे ॥ आदि. ॥ ४ ॥ शंसन्तं नयवचन-मनवमं, नवमङ्गल-दातारम् रे । तारस्वर-मघघन-पवमानं, मानसुभट-जेतारम् रे || आदि. ॥ ५ ॥ इत्थं स्तुत: प्रथमतीर्थपति: प्रमोदात्छीमद्यशोविजयवाचकपङ्गवेन । श्री पुण्डरीक-गिरिराज-विराजमानो, मानोन्मुखानि वितनोतु सतां सुखानि ॥ ६ ॥
શ્રી ઋષભદેવ જિન સ્તવન સમરથ સાહિબ સમતાદરિઓ રે ગિરુઓ જિનપતિ ગુણમણિ ભરિયો રે, નાભિનરેસર નંદન દીઠા રે માહરે નયણે અમિય પઈઠો રે. ૧ મુજ ઘર આંગણિ સુરતરુ ફલિ ૨ કરે ચિંતામણિ આવી મિલિ ૨, આંગણે અમીયના મેહ વૂઠા રે
સમકિત દષ્ટિ સુર સવિ તૂઠા રે. ૨ कारणसं यशमा-जितचन्द्र, चन्द्रामल-गुणवास र, वासवहृदय-कजाहिमपादं; पादपमिव मच्छायं रे. ॥ ४ ॥ सच्छायाकबरपुरधरणी; धरणीधरमिव कामं र. कामं नमत सुलक्षण-नाभि, नाभितनुज-मुद्दाम रे. ॥ ५ ॥ इत्थं तीर्थपति: स्तुत: शतमख श्रेणी समग्रोद्भुत जीमूतोऽदभुत-भाग्य सेवधिर-धिक्षिप्त: गमग्रगुणः । श्रीमन्नाभि-नरेन्द्रवं-शकमला-केतु-भवाम्भोनिधी सेतुः श्री वृषभो ददातु विनयं स्वीयं सदा वाञ्छितम् ॥ ६ ॥ ૧. પ્રાય આજ સુધી અમુદ્રિત સ્તવન અહીં પ્રથમવાર પ્રકાશિત થાય છે.
વિશિષ્ટ જિન સ્તવનો
ક ૧૩૯
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org