________________
५४
ज्ञानसार
१२ निस्पृहाष्टकम्
स्वभावलाभात्किमपि प्राप्तव्यं नावशिष्यते ।
इत्यात्मैश्चर्यसंपन्नो निःस्पृहो जायते मुनिः ।। १ ।। बा०- स्वभावलाभात् क० आत्माना स्वभावनी प्राप्ति थकी । किमपि क० कांइई । प्राप्तव्यं क० पामतुं । नावशिष्यते क० थाकतुं बाकी नथी । इति क० ए प्रकारि। आत्मैश्चर्यसंपन्नः क० आत्मानी प्रभुताई पूरो । निस्पृहः क० स्पृहारहित । जायते क० थाइ । मुनिः कः साधु । १
અર્થ : આત્માના સ્વભાવની પ્રાપ્તિથી બીજું કાંઈ પામવાનું (મેળવવાનું) બાકી રહેતું નથી. એ રીતે આત્માના ઐશ્વર્ય એટલે પ્રભુતાથી પૂરો મુનિ (સાધુ) સ્પૃહારહિત થાય છે. ૧
संयोजितकरैः के के प्रार्थ्यन्ते न स्पृहावहैः ।।
अमात्रज्ञानपात्रस्य नि:स्पृहस्य तृणं जगत् ।। २ ।। बा०- संयोजितकरैः क० जोडया छइ हाथ जेणइ एहवें । के के क० कुंण कुंण । प्रार्थ्यते न क० न मागीइ दातार पुरुष । स्पृहावहै: लालचिवंत' पुरुषे, अपितु सर्वइं पुरुष याचिइ । अमात्रज्ञानपात्रस्य क० मात्रारहित ज्ञाननो पात्र-भाजन जे साधु । निःस्पृहस्य क० लालचिरहित तेहनें । तृणं क० तृणुं छइ। जगत् क० सर्व जगतः । २ । गाथा
"तिणसंथारनिसन्नो मुनिवरो भट्ठरागमयमोहो ।
जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टी वि ।। અર્થ : જેણે હાથ જોડ્યા છે એવા સ્પૃહાવાળા પુરુષો કોની કોની પાસે પ્રાર્થના કરતા નથી માંગતા નથી)? અર્થાત્ સૌ દાતા પુરુષ પાસે માંગે છે. માત્રારહિત એટલે અપરિમિત જ્ઞાનના પાત્ર એવા નિઃસ્પૃહ મુનિને તો સર્વ જગત્ તૃણવત્ છે. ૨
१. 2 प्राप्तव्यं; 3, 4, 5, 7, 8, 9, 10, 11 प्राप्तव्यु। २. 6 लालचवंत । ३. 1 तृण सम जग छइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org