________________
ज्ञानसार
१६० दीपोत्सवे पर्वणि क० दीवाली दिन पर्वनइं विषई। एतद्भावन क० ए ग्रंथनी जे चर्वणा तेहना। भाव जे रहस्य तेणई । पावन क० पवित्र जे । मन क० चित्त तिहां । चंचत् क० चमत्कार ते वंतनई। तै: तैः क० तेणे तेणे । दीपशतैः क० दीवानइं सइंगमे। सुनिश्चयमतैः क० भला निश्चयनयनें मते । नित्योऽस्तु क० नित्य थाउं । दीपोत्सव: क० भावदीवाली महोत्सव । १३
અર્થ : વિકસિત (સ્કાર) મનોહર તેજયુક્ત આ ગ્રંથરૂપ જ્ઞાનનો દીવો ઇંદ્રના નગરની સ્પર્ધા માંડી હોય તેવા સિદ્ધપુર નગરમાં દિવાળીના પર્વના દિવસે પૂર્ણ થયો (સિદ્ધિ પામ્યો). એ ગ્રંથની ચર્વણા એટલે કે ભાવનાના રહસ્યથી પવિત્ર થયેલા ચિત્ત (મન)માં થતા તે તે ભલા નિશ્ચયનયરૂપ સેંકડો દીવાઓ સાથે ચમત્કારવંત જીવોને નિત્ય ભાવદિવાળીનો મહોત્સવ થાવ. ૧૩
केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषावेगोदर्ककुतर्कमूर्छितमथान्येषां कुवैराग्यतः । लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि,
स्तोकानां तु विकारभाररहितं तद्ज्ञानसाराश्रितम् ।। १४ ।। बा०- केषांचित् क० केतलाएकनुं । विषयज्वरातुरं क० विषयरूप तावई आतुर छइं । अहो आश्चर्ये । चित्तं क० मन । परेषां क० परनुं । विषावेग क० विषनी त्वरा ते सरखो। उदर्क क० तत्काल फल छई जेहनुं एहवो जे । कुतर्क क० कुविचार तेणई करी । मूर्छितं क० मूर्छिउँ चितनइं । अथ अनंतर । अन्येषां क० अन्यनुं । कुवैराग्यत: क० दुःखगर्भ-मोहगर्भ वैराग्यथी । लग्नालर्क क० लागो छइं हडकायो कुतरो जेहनइं एहवं, कालांतरइ जेहनो माठो विपाक थाइं। अबोधकूपपतितं क० अज्ञानरूप कुआमांहिं पडिउं । च पुनः। आस्ते छइ । परेषामपि क० परर्नु पणि । स्तोकानां तु क० थोडा- तो। विकारभाररहितं क० विकारनइं भारइं रहित। तत् क० ते चित्त छइं । ज्ञानसाराश्रितम् क० ज्ञानसार प्रतिं आश्रित । १४
અર્થ : અહો ! કેટલાકનું મન વિષયરૂપ તાવથી આતુર (પીડિત) છે; બીજાનું (मन) विषना जावे। (त्व२१) स२ सने हेर्नु त ३१ छ वा कुतई (दुविया२) વડે મૂર્શિત થયેલું છે; વળી અન્યનું (મન) કુવૈરાગ્ય એટલે દુઃખગર્ભિત તથા મોહ
१. 1 चमत्कारवंतनइ; 2 चमत्कारनइं विषई। २. 8 चित्तं क. चीत्त । ३. 1 एहवई कुतर्कइ मूच्छित छई। ४. 2 चित्त छ; 4, 5, 7 चित्त छइ; 1 'चित्त' श०६ नथी । ५. 9 जेहनो मोटो विपाक थाइं; 1 तेहनइ माठो ('विपाक थाई' शहो नथी) । ६. 1, 4, 5 आश्रित प्रति; 6 प्रति आश्रयु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org